SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 सिद्धान्तकौमुदीसहिता [सन् 'कृ' 'गृ' 'दृङ्' 'धृङ्' 'प्रच्छ्' एभ्यः सन इट् स्यात् / पिपृच्छिषति। चिकरिषति / जिगरिषति / जिगलिषति / अत्रेटो दीर्घो नेष्टः / दिदरिपते। दिधरिषते / कथम् ‘उद्दिधीर्घः' इति / भौवादिकयोधुंधृजोरिति गृहाण / 2312 / इको झल् / (1-2-9) इगन्ताज्झलादिः सन्कित्स्यात् / बुभूषति / दीङ / दातुमिच्छति दिदीषते / एज्विषयत्वाभावात् 'मीनातिमिनोति-' (सू 2508) इत्यात्त्वं न / अत एव 'सनि मीमा-' (सू 2623) इति सूबे माधातो: पृथङ्मीग्रहणं कृतम् / ____2613 / हलन्ताच्च / (1-2-10) इक्समीपाद्धलः परो झलादिः सन्कित्स्यात् / गुहू / जुघुक्षति / विक्षेपे, गृ निगरणे, दृङ् आदरणे, धृङ् अवस्थाने, प्रच्छ झीप्सायाम्' इति स्थिताः / तदाह / कृग इत्यादिना // सन इडिति // 'स्मिपूज्वशां सनि' इत्यतः 'इडत्यति' इत्यतश्च तदनुवृत्तेरिति भावः / एषामनिटत्वाद्वचनम् / पिपृच्छिषतीति // सनः कित्त्वात् 'अहिज्या' इति सम्प्रसारणम् / चिकरिषतीति // कृधातोः सनि इटि रूपम् / जिगरिषतीति // 'गृ निगरणे' इत्यस्मात्सनि इटि रूपम् / जिगलिषतीति // ‘अचि विभाषा' इति लत्वविकल्प इति भावः / इट् सनि वेत्यस्यायमपवादः / चिकरिषति, जिगलिषति इत्यत्र 'वृतो वा' इति दीर्घमाशङ्कय आह / अत्रेटो दी? नेष्टः इति // वार्तिकमिदं वृत्तौ स्थितम् / भाष्ये तु न दृश्यते / दिदरिषते / दिधरिषते इति // दृङो धृडश्च सनि इटि रूपम्। 'पूर्ववत्सनः' इत्यात्मनेपदम् / कथमिति // उद्दिधीषुरिति कथमित्यन्वयः / किरादित्वेन इट्प्रसङ्गादिति भावः। भौवादिकयोरिति // 'धृङ् अवस्थाने, धृञ् धारणे' इत्यनयोभीवादिकयोस्सनि किरादित्वाभावादिडभावे 'अज्झनगमां सनि' इति दीर्घ 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घ षत्वे उद्दिधीर्ष इत्यस्मात् ‘सनाशंसभिक्ष उः' इत्युप्रत्यये उद्दिधीर्षुरिति रूपमिति गृहाण जानीहीति शङ्ककम्प्रति उत्तरम् / इको झल् / इगन्तादिति // सना आक्षिप्तधातुविशेषणत्वात्तदन्त. विधिरिति भावः / सन् किदिति // ‘रुदविदमुषग्रहि' इत्यतः ‘असंयोगालिट् कित्' इत्यतश्च तदनुवृत्तेरिति भावः / बुभूषतीति // कित्वान गुणः / उकः परत्वानेट / दिदी. षते इति // सनः कित्त्वान्न गुणः / दीङो ङित्त्वात् 'पूर्ववत्सनः' इत्यात्मनेपदम् / एज्विषयत्वाभावादिति // कित्त्वे गुणनिषेधादिति भावः / अत एवेति // यद्यज्विषयादन्य. त्राप्यात्वं स्यात् तदा मामेति पृथक् ग्रहणमनर्थकं स्यात् / “गामादाग्रहणेष्वविशेषः” इत्युक्तेरिति भावः / हलन्ताच्च // 'इको झल्' इति पूर्वसूत्रमनुवर्तते / 'रुदविदमुष' इत्यतस्सनिति 'असंयोगाल्लिट्' इत्यतः किदिति च / हलिति लुप्तपञ्चमीकं पदम् / अन्तशब्दः समीपवाची / तदाह / इक्समीपादित्यादि // जुघुक्षतीति // सनः कित्त्वान्न गुणः / 'सनि ग्रहगुहोश्च' For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy