SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्]] बालमनोरमा 2230 / ते प्राग्धातोः / (1-4-80) ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्याः / 2231 / आनि लोट् / (8-4-16) उपसर्गस्थानिमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् / प्रभवाणि / दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः। दुःस्थितिः / दुर्भवानि / . अन्तः शब्दस्यांकिविधिणत्वेषूपसर्गत्वं वाच्यम् / ____ अन्तर्धा / अन्तर्धिः / अन्तर्भवाणि / / 2232 / शेषे विभाषाऽकखादावषान्त उपदेशे / (8-4-18) उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन्धातौ पर उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात् / प्रणिभवति-प्रनिभवति / इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या / तदुक्तम्षत्वम् / अभविष्यावेति // वस् स्यः अट् इट् नित्यं डित इति सकारलोपः / अतो दीर्घः / षत्वम् / एवं मसि अभविष्यामेति रूपम् / इति लङ्प्रक्रिया // अथ प्रसङ्गादाह / ते प्रागिति // ते इत्यस्य विवरणम् / गत्युपसर्गसंज्ञा इति // उपसर्गाः क्रियायोगे गतिश्चेति प्रकृतत्वादिति भावः / प्रागेवेति // न परतः नापि व्यवहिता इत्यर्थः / इह धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गास्स्युरिति संज्ञानियमपक्षोऽपि भाष्ये स्थितः। आनि लोडिति // लोडिति आनीति च लुप्तषष्टीकम् पदम् / रषाभ्यां णोन इत्यनुवर्तते। उपसर्गादसमासेपीत्यतः उपसर्गादिति च। तदाह / उपसर्गस्थानिमित्तादिति // रेफषकारात्मकादित्यर्थः / असमानपदत्वार्थ आरम्भः / अट्कुप्वानुम्व्यवायेपीति सूत्रं णत्वप्रकरणे सर्वत्र भवतीति भाष्यम् / दुरः षत्वेति / षत्वणत्वयोः कर्तव्ययोः दुर उपसर्गत्वप्रतिषेध इत्यर्थः / दुःस्थितिरिति / अत्रोपसर्गात् सुनोतीति षत्वं न भवति / दुर्भवानीति / अत्रानि लोटि णत्वन्न भवति / अन्तश्शब्दस्येति // अविधौ किविधौ णत्वे च कर्तव्ये अन्तर् इत्यस्य उपसर्गत्वमित्यर्थः / प्रादित्वाभावादप्राप्ते वचनम् / अन्तर्धेति // स्त्रियामित्यधिकारे धाधातोः आतश्चोपसर्गे इत्यङ् / टाप् / अन्तर्धिरिति // उपसर्गे घोः किः / अन्तर्भवाणीति // आनि लोडिति णत्वम् / शेषे विभाषेति // अकखादाविति च्छेदः / नेर्गदनदेति पूर्वसूत्रोक्तधातुभ्योऽन्यश्शेषः / तदाह / गदनदादेरन्यस्मिन्निति // ननु णत्वप्रकरणं संहिताधिकारस्थं ततश्चाविवक्षितायां संहितायां उपसर्गात्परत्वाभावात् णत्वाभावः / विवक्षितायान्तु णत्वमिति विकल्पसिद्धेः किमिह विभाषाग्रहणेनेत्यत आह / इहोपसर्गाणामिति। उक्तमिति / / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy