SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 सिद्धान्तकौमुदीसहिता [णिच् 2588 / तिष्ठतेरित् / (7-4-5) उपधायाः इदादेशः स्याञ्चङ्परे णौ / अतिष्ठिपत् / 2589 / जिघ्रतेर्वा / (7-4-6) अजिघ्रिपत्-अजिघ्रपत् / ' उर्ऋत्' (सू 2567) / अचीकृतत्-अचिकीर्तत् / अवीवृतत्-अववर्तत् / अमीमृजत्-अममार्जत् / पातेौँ लुग्वक्तव्यः' (वा 4520) / पुकोऽपवादः / पालयति / _2590 / वो विधूनने जुक् / (7-3-38) वातेर्जुस्याण्णौ कम्पेऽर्थे / वाजयति / 'कम्पे' किम् / केशान्वापयति / 'विभाषा लीयते:' (सू 2509) / ................ यतीति // लुङि चङि अतिष्ठप् अ त् इति स्थिते / तिष्ठतेरित् // ‘णौ चङयुपधायाः' इत्यनुवर्तते। तदाह / उपधायाः इति / जिघ्रतेर्वा // प्राधातोरुपधाया इद्वा स्याचपरे णावित्यर्थः। अजिघ्रप् अ त् इति स्थिते उपधाया इत्त्वविकल्पः / उर् ऋदिति // धातोरुपधायाः ऋकारस्य ऋद्वा चपरे णाविति व्याख्यातञ्चुरादौ / अचीकृतदिति // कृत् इ अ त् इति स्थिते ऋत्त्वपक्षे कृत् इत्यस्य द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासचुत्वे सन्वत्त्वात् इत्त्वे तस्य दीर्घ रूपम् / अचिकीर्तदिति // कृत् इ अ त् इति स्थिते 'उर् ऋत्' इत्युपधा ऋत्वाभावपक्षे उपधायाश्चेति इत्त्वे रपरत्वे कि इत्यस्य द्वित्वे उत्तरखण्डे उपधायाञ्चेति दीर्घ रूपम् / अवीवृतदिति // 'वृतु बर्तने' / णिचि लघूपधगुणं बाधित्वा उर् ऋत् / चङि कृत् इत्यस्य द्वित्वे उरदत्त्वे सन्वत्त्वात् इत्त्वं दीर्घश्चेति भावः / अववर्तदिति // ऋत्त्वाभावपक्षे वृत् इत्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम् / लघुपरकत्वाभावान सन्वत्त्व. दीघौं / अमीमृजदिति // उपधाया ऋत्वपक्षे रूपम् / अममार्जदिति // उपधाया ऋत्वाभावपक्षे द्वित्वे उरदत्वे उत्तरखण्डे 'मृजेर्वृद्धिः' इति वृद्ध। रपरत्वे रूपम् / लघुपरत्वाभावान्न सन्वत्त्वम् / ‘पातेौँ लुक्' इति लुगागम इत्यर्थः। पुकोऽपवादः इति // आदन्तलक्षणपुकोऽपवाद इत्यर्थः / यद्यपि ‘पाल रक्षणे' इति धातोरेव सिद्धम् , तथापि पुको निवृत्तिः फलम् / वो विधूनने // 'ओ वै शोषणे' इति धातोः कृतात्त्वस्य वः इति षष्ठ्यन्तम् 'अर्ति ही' इत्यतः णावित्यनुवर्तते / तदाह / वातेरित्यादि // पुकोऽपवादो जुक् / केशान्वापयतीति // सुगन्धीकरोतीत्यर्थः / अत्र वैधातोः पुगेव / वाधातोस्त्विह न ग्रहणम् / लुग्विकरणत्वात् / केचित्तु वातेरेवात्र ग्रहणम् , नतु वेञः / नापि वै इत्यस्य लाक्षणिकत्वात् सानुबन्धकत्वाचेत्याहुः / आत्त्वविधायकसूत्रं स्मारयति / विभाषा लीयते. रिति // लीलीडोरात्त्वं वा स्यादेविषये लुङि च इति व्याख्यातं प्राक् श्यन्विकरणे / तत्र लीयतेः इति यका निर्देशः, नतु श्यना। तेन ‘ली श्लेषणे' इति नाविकरणस्य 'लीङ् श्लेषणे' For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy