________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 सिद्धान्तकौमुदीसहिता [चुरादि ___ उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चपरे णौ / इररारामपवादः / अपीपृथत्-अपपर्थत् / 'पथ' इत्येके / पाथयति / पम्ब 1556 सम्बन्धने / सम्बयति / अससम्बत् / शम्ब 1557 च / अशशम्बत् / ‘साम्ब' इत्येके / भक्ष 1558 अदने / कुट्ट 1559 छेदनभर्त्सनयोः / “पूरणे' इत्येके / कुट्टयति / पुट्ट 1560 चुट्ट 1561 अल्पीभावे / अट्ट 1562 षुट्ट 1563 अनादरे / अट्टयति / अयं दोपधः / टुत्वस्यासिद्धत्वात् निन्द्रा:--' (सू 2446) इति निषेधः / आहिटत् / लुण्ठ 1564 स्तेये / लुण्ठयति / 'लुण्ठति' इति / लुटि स्तेये' इति भौवादिकस्य / शट 1565 श्वट 1566 असंस्कारगत्योः / ‘श्वठि' इत्येके / तुजि 1567 पिजि 1568 हिंसाबलादाननिकेतनेषु / तुञ्जयति / पिञ्जयति / इदित्करणात् तुञ्जति / पिजति / 'तुज' 'पिज' इति केचित् / 'लजि' 'लुजि' इत्येके / पिस 1569 गतौ / पेसयति / 'पेसति' इति तु शपि गतम् / षान्त्व 1570 सामप्रयोगे / श्वल्क 1571 वल्क 1572 परिभाषणे / णिह 1573 स्नेहने / 'स्फिट' इत्येके / स्मिट 1574 अनादरे / अषोपदेशत्वान्न षः / असिस्मिटत् / 'मिङ् 'णौ चङ्युपधायाः' इत्यनुवर्तते / 'जिघ्रतेर्वा' इत्यतो वेति / तदाह / उपधायाः इति // ननु ऋकारस्य ऋकारविधिर्व्यर्थ इत्यत आह / इररारामपवादः इति // ‘कृत संशब्दने / अचीकृतत् इत्यादौ ‘उपधायाश्च' इति इत्त्वे रपरत्वे इर् प्राप्तः / अमीमृजदित्यत्र तु ‘मृद्धिः ' इत्यार् प्राप्तः / प्रकृतपृथधातौ तु चडि णिले.पे प्रत्ययलक्षणेन णिचमाश्रित्य लघूपधगुणे रपरत्वे अर् प्राप्तः / तेषामपवाद इत्यर्थः / अपीपृथदिति // णिचमाश्रित्य प्राप्तगुणम्बाधित्वा ऋकारे, द्वित्त्वे, उरदत्त्वे, हलादिशेषे, सन्वत्त्वादित्वे, दीर्धे, रूपमिति भावः / अपपर्थदिति // ऋत्वाभावपक्षे द्विर्वचनेऽचीति निषेधात् गुणात्प्राक् द्वित्वे उरदत्वे हलादिशेषे ऋकारस्य णिचमाश्रित्य गुणे रपरत्वे अपपर्थदित्यत्र लघुपरकत्वाभावेन सन्वत्त्वविरहादित्वदीघौ नेति भावः / 'अट्ट फुट्ट अनादरे' / अयं दोपधः इति // अधातुरित्यर्थः / दकारस्य टुत्वचाभ्यानिर्देश इति भावः / दोपधत्वस्य प्रयोजनमाह / टुत्वस्येति // तथा च दकारं विहाय टि इत्यस्य द्वित्वे आद् टिटत् इति स्थिते दस्य ष्टुत्वे चत्वे च आहिटत् इति रूपमिष्टं सिद्ध्यति / स्वाभाविकटोपधत्वे तु 'नन्द्राः' इति निषेधाभावात् टकारद्वयसहितस्य ण्यन्तस्य द्वित्वे हलादिशेषणाभ्यास प्रथमटकारस्य अनिवृत्ती आटिदिति अनिष्टं रूपं स्यादिति भावः / ‘मिङ् अनादरे' / ननु णिचश्चेत्यात्मनेपदसिद्धेः किमर्थं डिस्करणमित्यत आह / णिजन्तात्तङिति // तडेवेत्यर्थः / अकञभिप्रायेऽपि फले णिजन्तादात्मनेपदार्थ डित्करणमिति यावत् / ननु कृतेऽपि ङित्करणे णिजन्तस्य ङित्त्वाभावात् कथमुक्तप्रयोजन For Private And Personal Use Only