SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 279 (सू 2528) इति वेट् / 'न लिङि' (सू 2529) इति वृत इटो लिङि दीर्घो न स्यात् / स्तरिषीष्ट। ' उश्च' (सू 2368) इति कित्त्वम् / स्तीर्षीष्ट / 'सिचि च परस्मैपदेषु' (सू 2392) इति न दीर्घः / अस्तारीत् / अस्तारिष्टाम् / अस्तरीष्ठ-अस्तरिष्ठ-अस्तीष्ट / कञ् 1486 हिंसायाम् / कृणाति / कृणीते / चकार / चकरे / वृञ् 1487 वरणे / वृणाति / वृणीते / ववार ) ववरे / वरिता--वरीता। आशिषि ‘उदोष्टयपूर्वस्य' (सू 2494) / वुर्यात् / वरिषीष्ट-वर्षीष्ट / अवारीत् / अवारिष्टाम् / अवरिष्ठ-अवरीष्ट-अवूष्ट / धूच् 1488 कम्पने / धुनाति / धुनीते। दुधविथ--दुधोथ / दुधुविव / धविता-- धोता। 'स्तुसुधूभ्य:-' (सू 2385) / इतीट् / अधावीत् / अधविष्ट-अधोष्ट / अथ बध्नात्यन्ता: परस्मैपदिन: / शु 1489 हिंसायाम् / शुदृप्रां ह्रस्वो वा' (2495) इति ह्रस्वपक्षे यण / अन्यदा ऋच्छत्यताम् / (सू 2383) इति गुणः / शश्रतुः-शशरतुः / 'श्रयुकः किति' (2381) इति निषेधस्य क्रादिनियमेन बाधः / शशरिव-शश्रिव / शरिता--शरीता / श्रृणीहि / शीर्यात् / अशारिष्टाम् / पृ 1490 पालनपूरणयोः / पप्रतुः-पपरतुः / आशिषि पूर्यात् / व 1491 वरणे / 'भरणे' इत्येके / भृ 1492 भर्सने / स्मारयति / न लिङीति // वृत इटो दीर्घो नेत्यर्थः / इडभावपक्षे स्तृ षीष्ट इत्यत्र गुणमाशङ्कय आह। उश्चेति कित्त्वमिति // लुङिः परस्मैपदे सिचि ‘लिङ्सिचोः' इति इडभावपक्षे अस्तारिष्टाम् इत्यत्र ‘वृतो वा' इति इटो दीर्घविकल्पे प्राप्ते आह / सिचि चेति // अस्तरीष्ट-अस्तरिष्टेति // वृतो वा' इति दीर्घः / अस्तीति // 'लिङ्सचोः' इति इडभावपक्षे ऋत इत्त्वे 'हलि च' इति दीर्घ इति भावः / “कृञ् हिंसायाम्' / चकरे इति // 'ऋच्छत्यताम् ' इति गुणः / वृञ् वरणे इति // आशिषीति // वृ यात् इति स्थिते 'उदोष्ठ्यपूर्वस्य' इति ऋकारस्य उत्त्वमित्यर्थः / तत्र दन्त्योष्ठ्यपूर्वस्यापि ग्रहणादिति भावः / ऋत उत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति बोध्यम् / वरिषीष्ट-वूष्टेिति // “लिङ्सि. चोः' इति वेद / इडभावे 'उश्च' इति कित्त्वाद्गुणाभावे उत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति भावः / अवारिष्टामिति // 'सिचि च' इति इटो न दीर्घ इति भावः / अव. रिष्ट-अवरीष्टेति / / 'वृतो वा' : सिच इटो दीर्घविकल्प इति भावः / दुधविथदुधोथेति // 'स्वरतिसूतिसूयतिधूदितः' इति वेडिति भावः / 'शू हिंसायाम्' / सेट् / णलि शशार / शय अतुस् इत्यत्र कित्त्वेऽपि 'ऋच्छत्यताम्' इति नित्ये गुणे प्राप्ते आह / शृदृप्रामिति // गुणापवादे पाक्षिके ह्रस्वे कृते ऋकारस्य याणि रेफ इत्यर्थः / शशरिथ / पृधातुरपि शृधातुवत् / आशिषि पूर्यादिति // 'उदोष्ठ्यपूर्वस्य ' इत्युत्त्वमिति भावः / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy