SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 258 सिद्धान्तकौमुदीसहिता [तुदादि 2536 / विज इट् / (1-2-2) . विजे: पर इडादिः प्रत्ययो ङिद्वत् / उद्विजिता / उद्विजिष्यते / ओ लजी 1291 ओ लस्जी 1292 वीडायाम् / लजते / लेजे / लज्जते / ललज्जे अथ परस्मैपदिनः / ओ वश्चू 1293 छेदने / 'अहिज्या-' (सू 2412) वृश्चति / वज्रश्च / वज्रश्चतुः / वश्चिथ-वव्रष्ठ / 'लिट्यभ्यासस्य-' (सू 2408) इति सम्प्रसारणम् रेफस्य प्रकार: / 'उरत्' (सू 2244 / तस्य च 'अचः परस्मिन्-' (सू 50) इति स्थानिवद्भावात् 'न सम्प्रसारणे-' (सू 363) इति वस्योत्वं न / ब्रश्चिता-बष्टा / व्रश्चिष्यति-वक्ष्यति / वृश्च्यात् / अवश्चीत्-अब्राक्षीत् / उद्विजितेत्यादौ लघूपधगुणे प्राप्ते। विज इट् // ‘गाङ्कुटादिभ्यः' इत्यतः डिदित्यनुवर्तते / तदाह / विजेः परः इत्यादि // उद्विजिता / उद्विजिषीष्ट / उदविजिष्ट। व्रश्चधातुरूदित्त्वाद्वेट् / प्रहिज्येति // लटि प्रश्च् अ ति इति स्थिते शस्यापित्त्वेन डित्त्वात् 'अहिज्या' इति रेफस्य सम्प्रसारणमृकारः पूर्वरूपञ्चेति भावः / तदाह / वृश्चतीति // वृश्चतः / वृश्चन्तीत्यादि / ववश्वे. ति ॥णलि रूपमिदम् / थलि च प्रक्रिया अनुपदं वक्ष्यते। अतुसादौ संयोगात्परत्वेन कित्त्वाभावात् 'अहिज्या' इति न सम्प्रसारणम् / तदाह / ववश्चतुरिति // ऊदित्त्वात्थलादौ वेट् / तदाह / वव्रश्चिथ-वव्रष्ठेति // धातुपाठे व्रश्चू इत्यत्र वस्च् इति स्थिते सस्य श्चुत्वेन शकारनिर्देशः / तथाच वव्रशच् थ इति स्थिते श्चुत्वस्यासिद्धत्वात् 'स्कोः' इति सकारलोपे, चस्य 'व्रश्च' इति षत्वे ठुत्वेन थस्य ठत्वे वव्रष्ठेति रूपम् / वत्रश्चिव / ननु णलि थलि च अकिति द्वित्वे कृते 'लिट्यभ्यासस्य' इत्यभ्यासावयवयोर्वकाररेफयोर्द्वयोरपि सम्प्रसारणं स्यात् / नच 'न सम्प्र. सारणे सम्प्रसारणम्' इति वकारस्य सम्प्रसारणनिषेधः शङ्कयः / पूर्व वकारस्य सम्प्रसारणसम्भवादित्यत आह / लिट्यभ्यासेति // 'न सम्प्रसारणे' इति निषेधादेव ज्ञापकात् प्रथम रेफस्य ऋकारस्सम्प्रसारणमित्यर्थः / तस्य सम्प्रसारणसम्पन्नस्य ऋकारस्य अकारविधि स्मारयति / उरदिति // ननु ऋकारस्य अकारे कृते वकारस्य सम्प्रसारण स्यात् / सम्प्रसारणपरकत्वविरहेण 'न सम्प्रसारणे' इति निषेधाप्रवृत्तेरित्यत आह / तस्य चेति // अकारस्येत्यर्थः / नच उरदत्त्वस्य परनिमित्तकत्वाश्रवणात् कथं स्थानिवत्त्वमिति वाच्यम् / आपादपरिसमाप्तरङ्गाधिकारः इत्यभ्युपगम्य अङ्गाक्षिप्तप्रत्ययनिमित्तकत्वाभ्युपगमात् / “लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिः” इति न्यायस्तु 'न सम्प्रसारणे' इति निषेधादेव न स्थानिभेदे प्रवर्तते इति ज्ञायते। अत एव सुद्धयुपास्य इत्यादौ धकारस्य द्वित्वे कृते पूर्व धकारस्य जश्त्वेन दकारे तस्य द्वित्वमित्यास्तान्तावत् / आशीर्लिङयाह / वृश्च्यादिति // कित्त्वात् सम्प्रसारणमिति भावः / अवश्चीदिति // अदित्त्वादिट्पक्षे 'नेटि' इति हलन्तलक्षणवृद्धिनिषेधः / इडभावं मत्वा आह / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy