SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 247 अयं दाहे पठित: / अर्थभेदेन त्वर्थ पुन: पठ्यते / अव्युषत् / ओष्ठयादिर्दन्त्यान्त्योऽयम् ‘व्युसति' इत्यन्ये / अयकार: ‘बुस' इत्यपरे / प्लुष 1217 दाहे / अप्लुषत् / पूर्वत्र पाठः सिजर्थ इत्याहुः / तद्भादिपाठेन गतार्थमिति सुवचम् / विस 1218 प्रेरणे / विस्यति / अविसत् / कुस 1219 संश्लेषणे / अकुसत् / वुस 1220 उत्सर्गे। मुस 1221 खण्डने / मसी 1222 परिणामे / परिणामो विकारः / समी' इत्येके / लुठ 1223 विलोडने / उच 1224 समवाये / उच्यति / उवोच / ऊचतुः / मा भवानुचत् / भृशु 1225 भ्रंशु 1226 अध:पतने / बभर्श। अभृशत् / अनिदिताम्--' (सू 485) इति नलोप: / भ्रश्यति / अभ्रंशत् / वृश 1227 वरणे / वृश्यति / अवृशत् / कृश 1228 तनूकरणे। कृश्यति / बि तृषा 1229 पिपासायाम् / हृष 1230 तुष्टौ / श्यन्नडौ भौवादिकाद्विशेष: / रुष 1231 रिष 1232 हिंसायाम् / ‘तीषसह--' (सू 2340) इति वेट् / रोषिता--रोष्टा / रेषिता-- रेष्टा / डिप 1233 क्षेपे / कुप 1234 क्रोधे / गुप 1235 व्याकुलत्वे / युप 1236 रुप 1237 लुप 1238 विमोहने / युप्यति / रुप्यति / लु श्यनः प्राप्तौ द्वितीयसूत्रम् / व्युष विभागे / अयमिति // दिवादिगण एव पुषादिभ्यः प्रागयं धातुः पठित इत्यर्थः / पौनरुक्त्यमाशङ्कय आह / अर्थभेदेन त्वर्थ पुनः पठ्यते इति // विभागात्मके अर्थविशेषे एव पुषाद्यर्थमिह पुनः पाठ इत्यर्थः / अव्युषदिति // 'व्युष दाहे' इति पूर्व पठितस्य तु सिजेव / अव्योषीत् / ओष्ट्यादिरिति // दन्त्योष्ठ्यादिदन्त्योष्मान्तोऽयमिति केचिन्मन्यन्ते इत्यर्थः / अयकारः इति // दन्तोष्ठयादिर्दन्त्योष्मान्तो यो धातुरुक्तः स एवायं यकाररहित इत्यन्ये मन्यन्ते इत्यर्थः / अयकारमिति पाठे क्रियाविशेषणम् / प्लुष दाहे / ननु दिवादिगणे परस्मैपदिषु पुषादिभ्यः प्राक् अस्य पाठः क्वचि. दृश्यते। तत्र पौनरुक्त्यशङ्कां परिहरति / पूर्वत्र पाठस्सिजर्थः इति // पुषादावेव पाठे सति अडेव श्रूयेत नतु सिच् / पुषादेः प्रागपि पाठे तु तस्य अङभावात् सिच् श्रूयेत / तथाच सिचः कदा चित् श्रवणार्थः पूर्व पाठ इत्यर्थः। आहुरित्यस्वरसोद्भावनम् / तद्बीजं दर्शयति / तशादीति // तत् दिवादिगणे पुषादिभ्यः पूर्वमस्य पठनं भ्वादिपाठेनैव सम्पन्नप्रयोजकमिति सुष्टु वक्तुं शक्यमित्यर्थः / एवञ्च भ्वादिपाठात् शब्विकरण: लुङि सिच: श्रवणञ्च सिद्धयति / पुषादौ पाठात्तु श्यन्विकरण: अङ् च सिध्यति / अतः दिवादिगणे पुषादिभ्यः प्रागस्य पाठो व्यर्थ एवेति भावः। एतदेवाभिप्रेत्य मूले दिवादिगणे पुषादिगणात् प्राक प्लुष दाहे इति न पठितमिति बोध्यम् / मसी परिणामे इति // ईदित्त्वं 'श्वीदितः' इत्येतदर्थम् / मस्यति / समी इत्येके इति // सम्यति। भृशु भ्रंशु अधःपतने। द्वितीयधातोराह / अनिदितामिति // युप रुप लुप विमोहने इति // धातुवृत्त्यादिविरोधा For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy