________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 233 2506 / सेऽसिचि कृतचूतफुदतृदनृतः / (7-2-57) एभ्यः परस्य सिभिन्नस्य सादेरार्धधातुकस्य इडा स्यात् / नतिष्यतिनय॑ति / नृत्येत् / नृत्यात् / अनीत् / त्रसी 1117 उद्वेगे / 'वा भ्राश-' (सू 2321) इति श्यन्वा / त्रस्यति-त्रसति / त्रेसतुः-तवसतुः / कुथ 1118 पूतीभावे / पूतीभावो दौर्गन्ध्यम् / पुथ 1119 हिंसायाम् / गुध 1120 परिवेष्टने / क्षिप 1121 प्रेरणे / क्षिप्यति / क्षेप्ता / पुष्प 1122 विकसने / पुष्प्यति / पुपुष्प / तिम 1123 टिम 1124 ष्टीम 1125 आर्दीभावे / तिम्यति / स्तिम्यति / स्तीम्यति / ब्रीड 1126 चोदने लज्जायां च / ब्रीड्यति / इष 1127 गतौ / इष्यति / षह 1118 षुह 1129 चक्यर्थे / चक्यर्थस्तृप्तिः / सह्यति / सुह्यति / जष् 1130 झूष 1131 वयोहानौ / जीर्यति / जजरतुः-जेरतुः / जरिता-जरीता / जीर्येत् / जीर्यात् / 'जस्तम्भु-' (सू 2291) इत्यङ्गा / 'ऋदृशोऽङि गुणः' (सू 2406) / अजरत्-अजारीत् / अजारिष्टाम् / झीर्यति / जझरतुः / अझारीत् / षूङ् 1132 प्राणिप्रसवे / सूयते / सुषुवे / ' स्वरतिसूति-' (सू 2279) इति विकल्पं बाधित्वा 'श्रयुकः किति' (सू 2381) इति निषेधे प्राप्ते कादिनियमान्नित्यमिट / सुषुविषे / सुषुविवहे / सोता-सविता / इत्याद्यर्थमीत्त्वम् / सेडयम् / सेऽसिचि॥ से असिचि इति छेदः / सप्तमी षष्ठ्यर्थे / कृत चत छूद तृद नृत् एषां समाहारद्वन्द्वात् पञ्चमी। 'उदितो वा' इत्यतो वेति आर्धधातुकस्यडिति चानुवर्तते। तदाह / एभ्यः इत्यादिना // नित्यमिटि प्राप्ते विकल्पार्थमिदं वचनम् / अनर्तीदिति // 'सेऽसिचि' इत्यत्र असिचि इत्युक्तेर्नित्यमिडिति भावः / त्रसी उद्वेगे // ‘वा भ्रमुत्रसाम्' इत्येत्त्वाभ्यासविकल्पौ मत्त्वा आह / सतुः-तत्रसतुरिति / कुथ पूतीभावे इति // पवित्रीभवने इत्यर्थः / दुर्गन्धकरणे इति वा / (पूतिगन्धस्तु दुर्गन्धः) इत्यमरः / तिम टिम ष्टीमेति // द्वितीयतृतीयौ षोपदेशौ / द्वितीय इदुपधः। तृतीयस्तु ईदुपधः। षहषुहेति षोपदेशौ / चक्यर्थस्तृप्तिरिति // यद्यपि 'चक तृप्तौ प्रतिघाते च' इत्युक्तम् / तथापि तृप्तिरेवेह विवक्षिता व्याख्यानात् / षुहेः 'नपुंसके भावे क्तः' इति क्तप्रत्यये सुहितशब्दः / सुहितस्तृप्तिरिति 'पूरणगुण' इति सूत्रे कैयटः। जृष् इष् वयोहानाविति सेट्को / जीर्यतीति // 'ऋत इद्धातोः' इति इत्त्वे 'हलि च' इति दीर्घ इति भावः / अतुसादौ 'ऋच्छत्यताम्' इति गुणे रपरत्वे ‘वा भ्रमुत्रसाम्' इत्येत्त्वाभ्यासलोपविकल्प इति भावः / जजरिथ / 'वृतो वा' इति मत्वा आह / जरिता-जरीतेति // खूङ् प्राणिप्रसवे इति // प्रसवः उत्पादनं षोपदेशोऽयम् / विकल्पमिति // परमपीति शेषः। निषेधे प्राप्ते इति // पुरस्तात्प्रति 30 For Private And Personal Use Only