SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 सिद्धान्तकौमुदीसहिता [अदादि उपसर्गेण: प्रादुसश्च परस्यास्ते: सस्य ष: स्याद्यकारेऽचि च परे / निष्यात् / प्रादुःष्यात् / निषन्ति / प्रादुःषन्ति / ' यच्परः' किम् / अभिस्तः / मृजूष 1066 शुद्धौ / 2473 / मृजेर्वृद्धिः / (7-2-114) मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे / ' कित्यजादौ वेष्यते -' (वा 5057) / 'त्रश्च-' (सू 294) इति षः / माष्टि। मृष्टः। मृजन्ति-मार्जन्ति / संस्य इणः परत्वासम्भवात् / कोरित्यपि असम्भवान्न सम्बध्यते / अस्तिरिति षष्ठ्यर्थे प्रथमा / 'सहेस्साढस्सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते, मूर्धन्य इत्यधिकृतम् / य् अच् अनयोईन्द्रः / यचौ परौ यस्मादिति विग्रहः / यकारे अकारे च परे इति लभ्यते / तदाह / उपसर्गेणः इति // उपसर्गस्थादिण इत्यर्थः / परस्येति // अस्तेः सस्य विशेषणमिदम् / न त्वस्तेः / तेन प्रादुरासीदित्यत्र न षत्वम् / यकारपरकत्वे उदाहरति / निष्यात्-प्रादुःष्यादिति // प्रादुस् इति सान्तमव्ययम् / सस्य षत्वे पूर्वस्य सस्य टुत्वेन षः / षान्तत्वे तु प्रादुर्व्यामिति रुत्वनिर्देशो नोपपद्यते / अच्परकत्वे उदाहरति / निषन्ति / प्रादुःषन्तीति / मृजूष शुद्धाविति // ऊदित्त्वमिडिकल्पार्थम् / 'षिद्भिदादिभ्योऽङ्' इत्यर्थं षित्त्वम्। वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह पित्करणमनार्षभित्याहुः / मृजेर्वृद्धिः // ‘इको गुणवृद्धी' इति परिभाषया इक इत्युपस्थितम् / मृजेरित्यवयवषष्ठी / तदाह / मृजेरिको वृद्धिः स्यादिति // 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्' इति परिभाषामभिप्रेत्य आह / धातुप्रत्यये परे इति // धातोर्विहिते प्रत्यये इत्यर्थः / तेन परिमृड्भ्यामित्यत्र न वृद्धिरिति भावः / गुणापवादोऽयम् / विङत्यजादौ वेष्यते इति // मृजेवृद्धिरिति शेषः / 'इको गुणवृद्धी' इति सूत्रभाष्ये इदम्पठितम् / व्रश्चेति षः इति // मृज् ति इति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य व्रश्चेति षत्वे तकारस्य टुत्वेन टकारे माष्टर्टीति रूपमित्यर्थः / मृष्टः इति // डित्त्वान्न वृद्धिः नापि गुण इति भावः। मृजन्ति-मार्जन्ति इति // विङ त्यजादाविति वृद्धिविकल्प इति भावः / माक्षि / मृष्ठः / मृष्ठ / मामि / मृज्वः / ममार्जेति // णलि मृजेर्वृद्धिरिति भावः / अतुसादावजादौ किति वृद्धिविकल्पं मत्वा आह / ममार्जतुः-ममृजतुरिति // ममार्जु:-ममृजुः इत्यपि ज्ञेयम् / ऊदित्त्वादिडिकल्पं मृजेर्वृद्धिञ्च मत्वा आह / ममार्जिथ-ममाष्ठेति // इडभावे जस्य व्रश्चेति षः / थस्य टुत्वेन ठ इति भावः / ममा थुः-ममृजथुः / ममार्ज-ममृज / ममार्जिव-ममृ. जिव-ममृज्व / ममार्जिम-ममृजिम-ममृज्म / लुट्याह / मार्जिता-मार्टति // ऊदि * अत्र ‘इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते / तदिहापि साध्यम्' इति 'इको गुण'-इति सूत्रस्थं भाष्यं मानम् / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy