SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / यभ 980 मैथुने / येभिथ-ययब्ध / यब्धा / यप्स्यति / अयाप्सीत् / णम 981 प्रह्वत्वे शब्दे च / नेमिथ-ननन्थ / नन्ता / अनंसीत् / अनंसिष्टाम् / गम्ल 982 सृष्ल 983 गतौ / 2400 / इषुगमियमां छः / (7-3-77) एषां छ: स्याच्छिति परे / गच्छति / जगाम / जग्मतुः / जग्मुः / जगमिथ-जगन्थ / गन्ता / 2401 / गमेरिट परस्मैपदेषु / (7-2-58) कित्त्वेऽपि 'थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा आह / यभिथेति / ययब्धेति // थलि इडभावपक्षे पित्त्वेनाकित्त्वादेत्त्वाभ्यासलोपाभावे ययम् थ इति स्थिते ‘झषस्तथोः' इति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः / येभथुः / येभ / ययाभ-ययभ / क्रादिनियमादिट् / यभिव / येभिम / यब्धेति // लुटि तासि तकारस्य 'झषस्तथोः' इति धत्वम् / भकारस्य जश्त्वेन बकार इति भावः / यप्स्यतीति // स्ये भस्य चर्वेन पः / यभतु / अयभत् / यभेत् / यभ्यात् / अयाप्सीदिति // हलन्तलक्षणा वृद्धिरिति भावः / अयप्स्यत् / णम प्रवत्वे इति // अनिडयं णोपदेशश्च / केचित्त्विमं धातुमुदितं पठन्ति / तत्तु प्रामादिकम् / तथा सति 'उदितो वा' इति त्वायामिड्किल्पस्य 'यस्य विभाषा' इति निष्टायामिटश्चापत्तेः / नमति / ननाम / नेमतुः / नेमुः / थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाकित्त्वेऽपि 'थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा आह। नेमिथ-ननन्थेति // इडभावपक्षे पित्वेन अकित्त्वादेत्त्वाभ्यासलोपाभावे रूपम् / नेमथुः / नेम / ननाम-ननम / नेमिव / नेमिम / क्रादिनियमादिट् / नन्तति // मस्यानुस्वारपरसवर्णों / नस्यति / नमतु / अनमत् / नमेत् / नम्यात् / अनंसीदिति // 'यमरम' इति सगिति भावः / अनस्यत् / गम्ल सप्ल. गताविति // अनिटौ / सृपिरषोपदेशः / इषुगमि / शितीति // ‘ष्टिवुक्लमुचमाम्' इत्यतः तदनुवृत्तेरिति भावः / उदिनिर्देशात्तौदादिकस्य इषेर्ग्रहणम् / अत्राचीत्यनुवर्त्य अजादौ शितीत्याश्रित्य इष्यति, इष्णाति, इत्यत्र छत्वं नेति भाष्ये स्थितम्। एवञ्चात्र सूत्रे तुदादौ च उदित्पाठः अनार्ष इति शब्देन्दुशेखरे स्थितम् / गच्छतीति // शपि मकारस्य छकारः। जग्मतुरिति // 'गमहन' इत्युपधालोपः / एवं जग्मुः / भारद्वाजनियमात्थलि वेट् / तदाह / जगमिथ-जगन्थेति // जग्मथुः। जग्म / जगाम-जगम / जग्मिव / जग्मिम / क्रादिनियमादिट् / गमेरिट् // गमेरिति पञ्चमी 'सेऽसिचि' इत्यतः से इत्यनुवृत्तेन आर्धधातुकस्येत्यनुवृत्तं विशेष्यते / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy