________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 सिद्धान्तकौमुदीसहिता [भ्वादि 2389 / स्थाध्वोरिच्च / (1-2-17) अनयोरिदादेश: स्यात् सिञ्च कित्स्यात् / अदित / अदिथा: / अदिपि / श्यैङ् 963 गतौ / श्यायते / शश्ये / प्यैङ् 964 वृद्धौ / प्यायते। पाये / 'याता / त्रैड 965 पालने / त्रायते / तत्रे / पूङ 966 पवने / पवते / पुपुवे / पविता / मूङ 967 बन्धने / मवते / डीङ 968 विहायसा गतौ / डयते / डिङये / डयिता / तृ 969 प्लवनतरणयोः / 2390 / ऋत इद्धातोः (7-1-100) दिग्यिवहे / दिग्यिमहे / दाता / दास्यते / दयताम् / अदयत / दयेत / दासष्टि / लुङि सिचि अदास त इति स्थिते / स्थाध्योरिच // 'असंयोगाछिट्' इत्यतः किदिति ‘हनस्सिच्' इत्यतस्सिजिति चानुवर्तते / तदाह / अनयोरित्यादिना // परस्मैपदेषु नेद प्रवर्तते / तत्र ‘गातिस्था' इति सिचो लुका लुप्तत्वात् / अत एव लिसिचौ' इति सूत्रादात्मनेपदेविति नानुवर्तितम् / व्यावयाभावात / अदितेति // इत्वे ते 'हस्वादहात' इति सिचो लक। त इत्यस्य हित्त्वादिकारस्य न गुणः / आतामादौ तु इत्वे कृतेऽपि सिचो न लुक / झलि परत एव लग्विधेः / सिचः कित्त्वादिकारस्य न गुणः / अदिषाताम् / अदिषत / अदिथाः / अदिपाथाम् / अदिदम् अदिषीति // अदिष्वहि / अदिध्महि / अदास्यत् / इत्यपि ज्ञेयम् / श्यैङ्ग गती // श्यायते इति // शपि आयादेशः / शिद्विषयत्वादात्व नेति भावः / शश्ये इति // एशि आत्वे आतो लोपः / शिश्याते / शिश्यिरे / क्रादिनियमादिट् / शिश्यिषे / शिश्याथे / शिदियध्वे / शिइये / शिश्यिवहे / शिश्यिमहे / श्याता / श्यास्यते / इयायताम् / अइयायत / श्यायेत / श्यासीष्ट / अश्यास्त / अश्यास्यत / प्यैधातुरपि श्यैवत् / डण्येवम् / पूङ् पवने इति // सेट् / ऊदन्तानामनिट्स पर्युदासात् / पवते इति // शपि गुण: अवादेशः / पुपुवे इति // कित्त्वाद्गुणाभावे उवङ् / पुपुवाते। पुपुविरे। पुपुर्विष / पुपुवाथे / पुपुविश्वे / पुपुवे / पुपुविवहे / पुपुविमहे / पविता। पविष्यते / पवताम् / अपवत। पवेत / पविषीष्ट / अपविष्ट / अपविष्यत / मूधातुरप्येवम्। डीङ् विहायसा गताविति // आका. शेन गमने इत्यर्थः / सेडयम् / अनिट्सु डीङः पयुदासात् / डयते इति // शपि ईकारस्य गुणे अयादेश इति भावः / डिडये इति // कित्त्वाद्गुणाभावे ईकारस्य यणिति भावः / डिड्याते / डिज्यिरे। डिड्यिषे। डिड्याथे / डिज्यिध्वे / डिध्ये / डिड्यिवहे / डिडियमहे / डयिता। डयिष्यते / डयताम् / अडयत / डयेत / डयिषीष्ट। डयिषीयास्ताम् / डयिधारन् / डायपीटाः / डयिषायास्थाम् / डयिषाढम्---इयिषध्विम् / डयिषीय / डयिषीवहि / डयिषीमहि / अडयिष्ट। अडयिष्यत / इति स्मिङादयो डाङन्ता डितः। तृधातुः सेट परस्मैपदी / अनिट्सु ऋदन्तपर्युदासात्सेट् / ऋत इद्धातोः // ऋत इति धातोविशेषणम् / तदन्त For Private And Personal Use Only