________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 सिद्धान्तकौमुदीसहिता [भ्वादि लुटि स्यसनोश्च क्लपे: परस्मैपदं वा स्यात् / 2352 / तासि च क्ल्पः / (7-2-30) क्लपेः परस्य तासेः सकारादेरार्धधातुकस्य चेन स्यात्तङानयोरभावे / कल्तासि / कल्पास्थ / कल्पितासे / कल्लासे / कल्प्स्यति / कल्पिष्यते / कल्प्स्यते / कल्पिषीष्ट-क्लप्सीष्ट / अक्लपत् / अकल्पिष्ट-अक्लप्त / अकल्प्स्यत् / अकल्पिष्यत-अकल्प्स्यत / वृत् / वृत्तः सम्पूर्णो द्युतादिर्वृतादिश्वेत्यर्थः / अथ त्वरत्यन्तात्रयोदशानुदात्तेतः षितश्च / घट 763 चेष्टायाम् / घटते / जघटे / 'घटादयो मित:' इति वक्ष्यमाणेन मित्संज्ञा / तत्फलन्तु णौ 'मितां ह्रस्वः' (सू 1568) इति * चिण्णमुलोर्दीर्घोऽन्यतरस्याम्' (सू 2762) इत्यतः परस्मैपदमिति / 'वा क्यषः' इत्यतो वेति च / तदाह / लुटि स्यसनोरित्यादिना // तासि च // चकारात्सकाराद्यार्धधातुकं गृह्यते। 'सेऽसिचि कृत' इत्यतः से इति 'आर्धधातुकस्य' इत्यतः आर्धधातुकस्येडिति चानुवर्तते / 'न वृद्भ्यश्चतुर्यः' इत्यतो नेति च / गमेरिडित्यतः परस्मैपदमिति च। तदाह / कटपेः परस्येत्यादिना / कल्तासीति // 'लुटि च क्लप:' इति परस्मैपदपक्षे ऊदिल्लक्षणमिडिकल्पम्बाधित्वा 'तासि च क्लप' इति इनिषेधे गुणे रपरत्वे लत्वे रूपम् / परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्किल्प मत्वा आह / कल्पितासे, कल्तासे इति // लुटि तु 'लुटि च क्ल्पः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्डिकल्पम्बाधित्वा 'तासि च क्लपः' इति इनिषेधं मत्वा आह / कल्प्स्य तीति // परस्मैपदाभावे तु दित्त्वादिडिकल्पं मत्वा आह / कल्पिष्यते इति // कल्पताम् / अकल्पत / कल्पेत / आशीलिंडि दिलक्षणमिडिकल्पं मत्वा आह / कल्पिषीप्टेति / क्लप्सीप्टेति च // इडभावे ‘लिङ्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः / अक्लपदिति // ‘द्युझ्यो लुङि' इति परस्मैपदपक्ष द्युतादिलक्षणे अडि सति ङित्त्वान गुण: / अङभावे तु ऊदिल्लक्षणमिडिकल्पं मत्वा आह / अकल्पिष्टेति, अक्लप्तेति च / अकल्प्स्य दिति // लुङि स्ये 'लुटि च क्लप:' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्डिकल्पं बाधित्वा 'तासि च क्लप:' इति इनिषेध इति भावः / परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिङ्किलल्पं मत्वा आह / अकल्पिष्यत, अकल्प्स्य तेति / वृदिति // वृतेः समाप्तयर्थकात् कर्तरि किम् / तदाह / वृत्तः इति // ‘गत्यर्थाकर्मक' इति कर्तरि क्तः / वृत्तशब्दस्य विवरणं सम्पूर्णः इति / द्युतादयः कृपूपर्यन्ता अनुदात्तता गताः / अथ त्वरत्यन्ताः इति // 'मि त्वरा सम्भ्रमे' इत्यन्ता इत्यर्थः / षितश्चेति // षित्संज्ञका इत्यर्थः / षित्कार्यभाज इति वा / —नि त्वरा सम्भ्रमे' इत्युक्त्वा ‘घटादयः षित' इति वक्ष्यमाणत्वादिति भावः / पित्फलन्तु स्त्रियामित्यधिकारे ‘षिद्भिदादिभ्यः' इत्यङ् / घटा व्यथा, इत्यादि रूपम् / घटते इति // चेष्टते इत्यर्थः / तत्फलन्त्विति // मित्त्वफलन्तु 'मितां दृस्वः' इति णौ हस्वः / 'चिण्णमुलोदीर्घः' इति दीर्घश्च वक्ष्यते / धातुपाठे अर्थनिर्देशः उपलक्षणमि For Private And Personal Use Only