SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 आयुर्वेदसूत्रे __ये रसास्तद्धेतुभूतास्तदुद्भूतजातानलास्तदुद्भूतधातुपोषकाः ॥ ७३ ॥ अस्यार्थः-तहेतुकार्यहेतुभूतास्तद्धेतुभूताः इति । तत्तदुदतरसादनकार्यजातानलत्वं पाचकपित्तमेव । अनलपाचितरसाः तत्तद्भतहितधातुपोषणं कुर्वन्तीत्येतत्सूत्रार्थः । तत्र वचनं... भौमाप्याग्नेयवायव्याः पञ्चोमाणस्सनाभसाः । पश्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्त्यनु ॥ यथास्वं ते च पुष्णन्ति पक्वा भूतगुणान्पृथक् । पार्थिवाः पार्थिवानेव शेषाश्शेषांश्च देहगान् ॥ * सर्वशरिवहव्यं पञ्चभूतात्मकमिति तत्पार्थिवभूताधिकं व्यञ्जमानं भोक्तुमिच्छतश्शरीरस्य पार्थिववायवं पुपोषति । अम. ताधिकव्यञ्जनानं भोक्तुमिच्छतश्शरीरस्य अन्भूताधिकवृद्धि करोति । एवं वह्निभूताधिकव्यञ्जनानं भोक्तुमिच्छतश्शरीरस्य पहिभूताव स्ववृद्धिं करोति । एवमनिलस्य च । एवं नाभसोऽप्यभिवृणि करोतीत्यर्थः । यद्यद्दव्यान्वितो रसस्तत्सद्दव्यगुणप्रदः। पचभूताई कद्रव्येभ्यः तत्तहव्याभिव्यञ्जनावयवा अभिवर्धन्ते । तस्मात् रसादीमा कार्यकारणभावः किमासीदित्यत आह-रसेति। रसाद्रक्तम् ॥ ७४ ॥ रक्तधातुजनकरसामृगभि वधर्फकार्यस्य कषायरसो हेतुर्भधतीत्यर्थः । “रसो घसा," रसो वै सः" । तस्माद्रसासृजोरैक्येन षड्रसास्सप्तधातुपोषका इति । तत्र शारीरवचनं * अष्टाग. शारीर. III. 59-60. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy