SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 भायुर्वेदसूत्रे ननु प्रवृत्तिद्धिविधा इष्टप्राप्त्यर्थमनिष्ठपरिहारार्थ चेति ! स्वाधिष्ठानानुभूतशरीरं संरक्षणीयमित्यका प्रवृत्तिः । सा द्विविधा प्रवृत्तिरात्मन उपपद्यते । तत्कथं शरीगङ्गभूतानि पञ्चेन्द्रियाणि ? तद्वारा इष्टप्राप्तिरूपफलं कथं लभ्यते? अनिष्टपरिहारद्वारा इष्टप्राप्तिरूपफलमपि लभ्यते? अनिष्टपरिहारद्वारा उभयफलं शरीरिणो भाव्यमित्यत आह-अष्टेति । अष्टाङ्गी शरीरी ॥२८॥ अष्टानामङ्गानां समाहा: अष्टाङ्गम्। शरीरम यास्तीति शरी. री । अत्र सूत्रधाचनम कायबालग्रह वाङ्गा शल्यदंष्ट्राजरावृषान् । अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता * ॥ शरीरोपद्रय कार्य रणीभूतव्याधय' औपाधिकभूताः वातपित्तकफप्रकुपितहेतुकातवोऽपि न प्रवर्धन्त इति अष्टरोगाणां अ त्वं प्रतिपादितम् । शरीराणामेताहशा व्य धयः। तेषां धातूनामनत्वं प्रतिपादितम् । सप्तधातुमयं शरी मिति अङ्गोपद्रवकारकगाधीन। परम्परया अङ्गत्वं प्रतिपादितमित्यर्थः। - मनु धातुप्रवर्धकद्रव्याणामहत्वं वक्तव्यं चेत् तथा सुकरमिति धातुविनाशकारकाणां शरीराशकानां अङ्गत्वं कथं स्यादिति चेन, शरीराभावकार्यस्य व्याधीनां कार्यकारणभावस्य वक्तुं शक्यत्वादि पर्धः। शरीरविनाश हेतुभूतानामटरोगाणां लक्षणप्रमाणे व्यपदिशति --यावदिति । * भष्टामसूत्रम् ! -5. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy