SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xxix 21264 विषयाः. सूत्रम्. पुटम्. जीर्णाजीर्णादिविवेकः .... ..... 69 260 वहेस्स्वस्थानज्वलनकाले युक्ताहारविहारयोर्धातुपोषकत्वम् .... 78. प्रातरम्बुपानस्यामाशयावशोधनद्वारा सर्वरोगापहारकत्वम् गोक्षारप्रभृतीनां धात्वादिपोषकत्वम् .... सप्तमः प्रश्नः. एकशरीरवद्रव्यमककभेषजम् 1262 अम्लरसानुगतस्वादुरसस्यानिलहारकत्वम् .... 10 263 धान्यदिनिरूपणम् .... मधुररसस्यारिष्टरोगहारकत्वम् 36 265 साध्यासाध्यज्ञानपूर्विका चिकित्सा 266 आमस्यानलविकारकारकत्वम् 266 सुषुप्तौ महिषादिदर्शनस्यारिष्टसुचकत्वम् .... अनलधातुवर्धकस्यारिष्टनिवर्तकत्वम स्वादुम्सवव्यस्यारिष्टनिवर्तकत्वन असाध्यज्वरनिरूपणम् .... अष्टमः प्रश्नः. पृथिव्यायुद्भवरसानां तत्तद्रोगनिवर्तकत्वम् .... 1268 श्वेतपुष्पादीनां मांसरसधातुस्थामयादिनिवर्तकत्वम् । 269 श्वतपुष्पवत्पादपादीनां पित्तादिहारकत्वम ..., 269 आयुष्कामयमानस्य तत्तद्विकारहेतुज्ञानावश्यकता देशभेदेनामयभेदस्तन भेषज च 42 271 भिषग्लक्षणम् दोषाणां कालानुसारित्वम् कालानुकूलभेषजकरणावश्यकता अ० 271 172 272 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy