SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org षष्ठः प्रश्नः Acharya Shri Kailassagarsuri Gyanmandir विना । स एव ज्वरः । धातुक्षयो भवति । पित्तो ह्यूम ज्वरो नास्त्यूष्मणा कषायतिक्तमधुराः पित्तनिवर्तकाः । 1 यद्वह्निस्स्वस्थाने ज्वलितो भवति तदाहारो धातुप्रदो भवति तदानलस्स्वस्थः । तदाहारविहारौ धातुपोषकी । रसासृक्स्वादुमांसाम्लमेदोलवणोऽस्थि तिक्तमज्जोषण 261 शुक्लकषायाः प्रतिपक्षकाः । शुक्ले स्वादु मज्जालः लवणमेदस्तिक्तमांसोषणकषायरसा रसासृग्धातुप्रवर्धकाः । दोषप्रकोप हेतुद्भवदोष एत्र विकारः । यदा विकारमपश्यति तदाऽविकारकरणं कुर्यात् । आप्यं तापहारि । 1 यो वह्नि - A. नैतत् A. कोशेऽस्ति. ७४ ७५ ७६ Ge For Private And Personal Use Only ७८ ७९. ८० ८३ ८४ धातुधारणस्वादुरसवद्रव्यं अनिलजातानलामयभेषजम् । ८५ यद्वसाधिक्यभूतोऽस्ति तद्वसाधिक्यरसो गुणदायकः । ८६ प्रातः पीत्वाऽम्बु आमाशयस्थरोगं विशोधयत् सर्वरी ८१ ८२ गहारकम् । ૨૧૭ पयः पित्तकफपवनस्पन्दहरं श्वासखासज्वरविनाशनम् । ८८ गव्यं धातुविवर्धनम् । भाजं श्वासकासजित् । भकं कफपित्तनुत् । मानुष्यं सर्वदोषघ्नं सन्निपातज्वरनिवारणम् । 2 ज्वरो - A. * * ८९ ९१ ९२
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy