SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 आयुर्वेदसूत्रे तिक्तरसवदस्थिशोषकामयानवर्तकम् । लवणरसोऽन्तस्स्थितामयापहः । लवणरसगुणकमेदोधातु दूषकनिवर्तकः । तिक्तबीजं कटुशाखाशरीरं कफरोगजालामयरसाजाता. जीर्णज्वरस्य सप्ताहानिवर्तकम् । तावदजीर्णरसो रसान्तरं भवति । तत्तद्रसस्तत्तद्रोगनिवर्तकः । तद्विषमो भवति । 4 पित्तहेतुकाम्लरसाजीर्ण षड्रात्रात्तद्रसान्तरं भवति। ६२ तद्रसस्तहोषजनकः । कफहेतुकलवणरसाजीणं नवरात्रं तावदसान्तरं भवति । ६४ तद्रसस्तदोषजनकः। विरसानजाताजीणेऽपि ज्वरः। यद्विरसानलापाच्यः स्वादुरसः, कषायो यद्भवेदनिलहेतुकः, आम्लविरसस्तिक्तरसः पित्तहेतुकः तद्विरसास्तड्रेषजाः । अनल एव निवर्तकः।। जीर्णाजीर्णाधिवेको जिह्वायां विद्यते नृणाम् । स्वाजल्या हश्यते रसः । यत्रस्था ये रसास्तत्रैव भान्ति । तस्मात्पाचकपित्तं पचत्याहारम् । धातून्पचत्यनिल - 1 विवर्धकम् --A. 2 पोषक-B. 3 ज्वरः-A&B. 4 दीप्ति-A 5 विरस: कटु-A. 6 अनिल-A. . नल:-B. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy