SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 आयुर्वेदसूत्रे कालप कद्रव्यजरोगस्तत्सर्वरेचनगुणविशिष्टः । सा कला आमानिवर्तकान्तरगुणविशिष्टा। आमकारकद्रव्यं सकलामयहेतुकम्। एतद्गुणविशिष्टद्रव्यादनादामयाः प्रवर्धन्ते । ननु वातपित्तकफदोषैरेव तद्रोगोत्पा: कसामग्रयां सत्यां तत्तद्रोगा आविर्मवन्तीत्युक्तम् । ताञ्चन्त्य, तथाहि .... पञ्चभूतात्मकं शरीरामिति शरीरसंरक्षण शरीरस्यैव सर्वरोगालयत्वाच्छरीरमेव यावदुद्भतात्मकयावद्दव्यान्तर्भूतावयवाधिक्यहितकार्यजातगुणकारकं यावद्भतावयवाभिवर्धकतत्सजातीयरसद्रव्यादनजन्यत्वादिति तत्तद्भूतनिष्ठरोगाणां तत्तद्भूतावयवाधिक्यजातकार्यहेतुकत्वम् । भूगणौ गुरुमन्दौ । स्निग्धहिमावापः । श्लक्षणसान्द्रतराऽग्नेः । मृदुस्थिता गुरुमारुतः। सूक्ष्मविशदा वियतः । विरुद्धविषयकाः प्रतिकारकाः। देशदेहकालद्रव्यकर्मणां यथायोगो यावद्रोगघातकः ॥ १६ ॥ श्ववयवाधिक्यगुणापलम्भकदेहगौरवगुणोपलब्धिः भन्दगुणश्च जायते । उभावपि भूगुणौ भवतः । तत् पार्थिवावयवाधि क्योपलम्भकपञ्चभूतात्मकं शरीरमिति तद्दव्यावयवाधिक्योपलम्भकपार्थिवद्रव्यावच्छेदकगन्धवत्त्वज्ञानानुभवात्मकत्वं तत्पार्थिवाधयवाधिक्यपञ्चभूतात्मकमिति तादृशरलवद्दव्याधीने तद्विकाराविशिष्टद्रव्याधिक्यपञ्चभूतात्मकं शरीरमिति । एवमनलद्रव्यावयवाधिक्यापलम्मकवह्नित्ववद्रव्याच्छेदकते. जसगुणवत्त्वं वह्निभूताधिक्यवाह्निद्रव्याधिक्यज्ञापकतैजसरूपापल For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy