SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 आयुर्वेदसूत्रे द्विसहस्रसिराशाखावत् पादपद्ममूलकम्॥९॥ द्विसहस्रसिराशाखिनः पादपद्मालवालं सिराङ्कराणामाधारक पादपद्मप्ररोहाङ्कुराणामेव अमृतमाहरत् धातुपोषकं भवतीत्यर्थः । द्विसहस्रसिरोद्भवाकराणां सप्तधातुपोषकत्वेन शरीराधारकत्व कथं स्यादित्यस्वरसादाह-सप्तेति । सप्तधातुमयं शरीरम् ॥ ९९ ॥ षड्सा इत्यत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः। ततः षट्सङ्ख्याद्रव्यमाश्रित्य तिष्ठतो गुणवत्पोषकत्वस्य सुप्रसिद्धत्वात् । धातुर्नाम ‘रसासृङ्मांसमेदोस्थिमजाशुक्लानि धातवः' इति । ततो धातुमयं शरीरामित्युक्तम् ॥ - इदानी प्रतिपादितप्रश्नो योगशास्त्रं भवति । तन्मध्ये सप्तधातुमय शरीरमिति प्रतिपादनं योगाभ्यासस्यापि धातुपोषकत्वमेव फलमिति द्योतनार्थ तथा प्रतिपादितम्-आयुर्भवतीत्यर्थः । धातवः रसादिपोषिताः शुद्धरसद्रव्योपजीवकत्वात् । तस्माद्धातूनां रसादिपोषितत्वं सुप्रसिद्धमिति भावः ॥ इत्यायुर्वेदस्य तृतीयप्रश्नस्य भाष्यं योगानन्दनाथकृतं सुप्रसिद्ध महाजनसम्मतं प्रतिसूत्रव्याख्यानपूर्वकं आयुर्वेदभाष्यं लोकोपकारक ___संपूर्णम्. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy