SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयप्रश्नः 143 आपादमस्तकं सञ्चारितव्यानपवनोऽपि पोषको भवति । अवोंत्पादकपादपद्मं शाखावेलारूपम् । तावत्पर्यन्तं सहस्रारपद्मगतामृतं रक्षकं भवतीत्याह-तदिति । तत्पादपद्माधारे सरित्प्रवहति ॥ ९५ ॥ पादपद्मपर्यन्तं सिरासन्धानमनुसृत्य अमृतप्रवाहो भवतीत्यर्थः। ननु कुण्डलिनीगतश्वासोच्छवासमहिम्ना आगतामृतस्य आ. धारपझालवालपर्यन्तं प्रवाहकरणस्योचितत्वात् कर्थ ह्याधारपद्मपर्यन्तं प्रवाहकरणं नोपपद्यत इत्यत आह -मांसेति । मांसानुसृतसिरामार्गगतपवनेन कलाः पूरयन् अमृतं सेचयेत् ॥ ९६ ॥ तन्मार्गमनुसृत्य इडापवनेन पादपद्मपर्यन्तं सेचयेदित्यर्थः । तेन तदाधिष्ठानस्थितवर्णदेवताः सन्तोष्य पालयेदित्यर्थः । ननु रसामुग्धातुपवनेन अमृतपोषकत्वं तद्धातूनामेवेति वक्तव्यम् । तदितररक्तधातोरभृतपोषकत्वाभावेन जीवनं नोपपद्यत इत्य. स्वरसादाह-मांसेति । मांसानुसतसिराभावास्सन्ति'॥ ९७ ॥ इडामार्गगतश्वासपवनः सहस्रारकमलस्थामृतमाहरन् मांसधातुं सन्तर्प्य शरीरपोषको भवतीत्यर्थः । रसासृग्धातुपवनस्य शरीराङ्गावभागकार्यकारकनियमस्थापकत्वात् मांसधातुगतसिराणां अप्रयोजकत्वन रक्तधातुपोषकत्वं पवनस्य कथं सङ्गच्छते । पवनसिरासृग्धातुमात्रप्रदान चरन् तत्पोषकत्वमात्रस्यैवोचितत्वात् न रक्तधातुपोषको भवतीत्यस्वरसादाह-द्वीति । 1 A.B. कोशेषु एतन्न दृश्यते. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy