SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदे तृतीयप्रश्नः. ननु रसज्ञानं लब्ध्वाऽऽनन्दी भवतीति सूत्रव्याख्यानं कृतम् । तश्चिन्त्य जीवात्मनां आनन्दानुभववत्त्वं, बाह्येन्द्रियाणां बाह्यार्थविषयकगोचरज्ञानं आनन्दहेतकं न भवति, तद्विषयकज्ञानानुभवस्य इन्द्रियार्थसंयोगकालमा आनन्दहेतुकं, तद्विनाशे सति तन्नाशात् । बाह्येन्द्रियविषयानुभवस्य तत्संसर्गनाशे सति तन्नाशात् इत्यस्वरसादाह-अथति। अथ योगानुशासनम् ॥१॥ अथशब्देनानन्तर्य सूच्यते। षड्सबद्रव्यादनस्य शरीरदाwकार्यहेतुत्वं सम्प्रतिपादितम् । तस्मादृढतरधातव आत्ममनसंयोगसम्पादनार्थ हेतुभूतास्संतः तद्विषयकशानानुभवानन्द अन्तरिन्द्रियात्मसंयोगजन्यं भवतीति मनास निधायाह जीवात्मनः परमात्मानुसन्धानमानन्दहेतुकं भवतीति । ननु योगानुशासनमपि अजीर्णाभावसम्पादनार्थ कारणं भ. वतु। तथा सति आमनिवृत्तेरेव फलत्वात् अनिष्टपरिहारमात्र फलं लभ्यत इत्यत आह-तस्मादिति । तस्माद्योगः फलदः ॥ २॥ विषयानुभवो विषयानन्दहेतुकः । आत्मानुभवोऽप्यात्मानन्दहेतुकः, आनन्दहेतुककार्यस्य उभयोरपि समानत्वात् । योगानुशासनेन किमाधिकफलं लभ्यत इत्याशङ्कय अनित्यविषयकज्ञा For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy