________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
04
आयुर्वेदसूत्रे
तेन सङ्कुचिताङ्गात्सम्याग्विकारो निवर्तते । गर्भाशयस्थपिण्डस्थसर्वाङ्गजनककार्य मातुरङ्गहेतुकं, तदन्याहेतुकत्वे सति तद्धेतुकत्वात् । पिण्डाङ्गं मातुरङ्गजन्यमिति प्रतिपादितम् । पिण्डस्थितजठरानलकार्यस्य हेतोईष्टत्वात्, तस्यापि मातुराहाररसजन्यत्वात् । पार्थिवाधिक्यद्रव्यादनात्पार्थिवाङ्गं भवति । अन्द्रव्याङ्गकार्यस्य अद्रव्याधिक्यद्रव्यादनं हेतुः । पिण्डस्थितजठरानलकार्य तैजसद्रव्याधिक्य जन्यम् । तस्मादन्तर्वत्नया घृतं पाययेदित्याह--- अन्तर्वनचेति।
अन्तर्वत्नीजन्यजातवेदा अन्तर्वत्नीघृतादनजन्यः ॥२०॥
अन्तर्वत्नीजन्यजातवेदा एव जठरानलो भवतीत्यर्थः ।
प्रतत्रिणामङ्गाङ्गहेतुकत्वं अण्डानामङ्गजनकत्वं जठरानलस्यापि अण्डास्थितघृतमेव हेतुः । तत्तजातीयद्रव्यस्यापि गर्भाण्डजानां ईदृशकार्यकारणभावः प्रतिपाद्यत इत्याह खेचराणामिात ।
खेचराणां जनयतस्सह सार्पिषा पक्षिशरीरे ॥
तेजसद्रव्याधिक्याश्रिताः ऊर्ध्वमार्गगत्याश्रितत्वात्, अग्ने: प्रज्वलनवत् । तैजसाविक्यशरीरादेव ते जीवा अण्डस्था एवाभिवर्धन्ते । अण्डोत्पत्तिहेतुभूतौ पवनानलाधिकद्रव्यशरीरात्मको तावेव पितरौ । तजातीयपिण्डानि स्वयमेवाभिवर्धन्त इत्यर्थः ।
खगानां गगनवारोहणं केन हेतुना प्राप्तम् ? पञ्चभूतात्मकं शरीरमिति लक्षणस्य सर्वसाधारणत्वात् । गमनागमनचलनात्मक कर्म शरीरसामान्यमित्यत आह-आरोहणमिति ।
For Private And Personal Use Only