SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 04 आयुर्वेदसूत्रे तेन सङ्कुचिताङ्गात्सम्याग्विकारो निवर्तते । गर्भाशयस्थपिण्डस्थसर्वाङ्गजनककार्य मातुरङ्गहेतुकं, तदन्याहेतुकत्वे सति तद्धेतुकत्वात् । पिण्डाङ्गं मातुरङ्गजन्यमिति प्रतिपादितम् । पिण्डस्थितजठरानलकार्यस्य हेतोईष्टत्वात्, तस्यापि मातुराहाररसजन्यत्वात् । पार्थिवाधिक्यद्रव्यादनात्पार्थिवाङ्गं भवति । अन्द्रव्याङ्गकार्यस्य अद्रव्याधिक्यद्रव्यादनं हेतुः । पिण्डस्थितजठरानलकार्य तैजसद्रव्याधिक्य जन्यम् । तस्मादन्तर्वत्नया घृतं पाययेदित्याह--- अन्तर्वनचेति। अन्तर्वत्नीजन्यजातवेदा अन्तर्वत्नीघृतादनजन्यः ॥२०॥ अन्तर्वत्नीजन्यजातवेदा एव जठरानलो भवतीत्यर्थः । प्रतत्रिणामङ्गाङ्गहेतुकत्वं अण्डानामङ्गजनकत्वं जठरानलस्यापि अण्डास्थितघृतमेव हेतुः । तत्तजातीयद्रव्यस्यापि गर्भाण्डजानां ईदृशकार्यकारणभावः प्रतिपाद्यत इत्याह खेचराणामिात । खेचराणां जनयतस्सह सार्पिषा पक्षिशरीरे ॥ तेजसद्रव्याधिक्याश्रिताः ऊर्ध्वमार्गगत्याश्रितत्वात्, अग्ने: प्रज्वलनवत् । तैजसाविक्यशरीरादेव ते जीवा अण्डस्था एवाभिवर्धन्ते । अण्डोत्पत्तिहेतुभूतौ पवनानलाधिकद्रव्यशरीरात्मको तावेव पितरौ । तजातीयपिण्डानि स्वयमेवाभिवर्धन्त इत्यर्थः । खगानां गगनवारोहणं केन हेतुना प्राप्तम् ? पञ्चभूतात्मकं शरीरमिति लक्षणस्य सर्वसाधारणत्वात् । गमनागमनचलनात्मक कर्म शरीरसामान्यमित्यत आह-आरोहणमिति । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy