SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयप्रश्न: 93 दुष्कृतकारकशक्तिविशिष्टगुणप्रधानप्रतिभूतकर कर्मकारकं ताव - त्पाककर्मकरणाच्छुद्धं स्नेहं तावद्दव्यगुणदायकम् । अतिपाचितं सुपक्कपर्यन्तं पाचितम् । अतिपाचितस्नेहं निवर्तकमित्युक्तम् । पवनप्रकोपहेतुकयावद्रोगशोषकप्रतीकारहेतुकं निवर्तकम् । तत्तु शुद्धस्नेहम् । अपतर्पणं यत्र निवर्तकं भवति तत्रदं वचनं जीर्णाशने तु भैषज्यं युञ्जयात् स्तब्धगुरूदरे । दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च । शान्तिरामविकाराणां भवति त्वपतर्पणात् ॥ एतद्वचनानुसारेण शाषकद्रव्यहेतुकं कार्यम् । एतेन शोषकद्रव्याणां प्रयोजकत्वं प्रतिपादितम् । इदानीं शोषकं कथ्यते । तिक्तोषणकषायरसविशिष्टयावद्दव्यसंयोगहेतुकं कफरोगप्रतिकारकशक्तिविशिष्टगुणप्रधानप्रतिभूतकर्मकारकं यत्तत्कर्मणां यावद्गणदायक शुद्धस्नेहं भवति । अतिपाचितमत्यन्तपाचितं सुपाकपर्यन्तम्, तत्तु स्नेहद्रव्यं कफप्रधानरोगजालनिवर्तकम् । पवनजन्यरोगेषु कचिनिवर्तका. शोषकाः, क्वचिन्निवर्तकाः पोषका इत्यर्थः । तस्य स्नेहस्य प्रयोजनमाह---अङ्गेति । अङ्गाङ्गसङ्गोऽङ्गविलेपनादगाङ्गविभजनं वि. भाति ॥ ७९ ॥ ___ अङ्गलग्नरोगाणां तत्तत्स्थलसंसर्गात् रोगो विनश्यति । अत्यन्तवेदनाभावादङ्गेषु लेपनमात्रादेव तन्निवर्तते । दोषसञ्चाराभावजास्थिकर्णनासादिसन्धिजीवनेषु विमर्दन पादघट्टनं सम्यकार्यम् । ] अष्टाङ्ग. सूत्र. V[[H. 19-20, For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy