SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४२ आत्मतत्त्वविवेक सटौके काले चिन्मात्रावच्छेदकदेहत्वेन सामान्येनैव कारणताग्रहोऽन्वयव्यतिरेकाभ्यामित्यर्थः । अविनिर्भागो नियतः संश्लेषः । कम्प दह चेष्टा । देशकालेति । यदि कर्ता न स्यादिहेदानौं कार्य न स्थादित्यनेन विपक्षबाधकेन व्याप्तिाह्या, तत्र कर्तव्यतिरेकप्रयुको न कार्यव्यतिरेको न वा कन्वयप्रयुक्तम्तदन्वयः । किन्तु कारणान्तरान्वयव्यतिरेकप्रयुक्त एवेत्यर्थः । रघु० टौ० । तस्येति । अदृश्यचेतनस्येत्यर्थः । कम्पश्चेष्टा । स्वदेह इत्यादि। चेष्टाकर्तव्यतादिज्ञानविरहेण स्वदेहे चेष्टाविरहेण चेष्टातत्कर्तव्यतादिज्ञानयोः कार्यकारणभावग्रहः तथाविधज्ञानसामान्यविरहस्य स्वदेहे शक्यग्रहत्वादित्यर्थः । उत्तानोल्लपितमेतत् । विकल्पवयस्याप्युपपत्तेः । तथाहि चत्वारो जगति भावा भवन्ति । विरोधी बहित्तिः सहत्तिरन्तत्तिश्चेति। न च पंचमः प्रकारः काशितुमपि शक्यते। विरोधाविरोधयोः साहित्यासाहित्ययोः आधिक्यानाधिक्ययोः परस्परनिषेधरूपत्वात्। तत्र दयमत्र नोपाधित्वेन शङ्कनौयम् । कार्यस्येवाकार्यस्यापि वा सकर्तृकत्वप्रसंगात्। न चेदमिष्टम् । अकार्यस्य कारणवत्तामात्रेण सहजविरोधे कारकविशेषस्य कर्तुरनवकाशात् । नापि तृतीयः, तुल्ययोगक्षेमयोरविशेषात् व्यभिचारशङ्का For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy