SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । ४ मुग्रहं तथा चतनव्यतिरेकात् कार्यव्यतिरेको निश्चतमशक्य इत्यर्थः । नन् कुलालादियति कनिशादेव चतनान्तरव्यतिरेकोऽपि नियेष्यत दति सुग्रह एव चतमयतिरेक इत्यत आह । म हौति। विटपादावौति । तत्रापि कुलालादिव्यतिरेकग्रहे तनमाजव्यतिरेको ग्र होतेति कार्यन्वतोम्तत्रैव सकर्टकत्वव्यभिचारः स्यादित्यर्थः । तदकं ज्ञानश्रिया दृश्यवेड्यतिरेकसिद्धिमनमा कर्ता समाीयते । नत्यागेऽपि तथा हृणादिकमिति व्यकं विपने क्षणम् ॥ कार्यत्वम्य विपक्षनिहतये सम्भाव्यतेऽतौद्रियः । कतां चातिरेकसिद्धिविधुरा व्याप्तिः कथं भेत्स्यति । कोतिरप्यार याव्यनिरकोऽयं दृश्यादृश्यसमो यदि । तणादौ भिधारः स्यादृश्यकतिर कतः ॥ ध्यामात्रेऽप्यदृश्यम्य दृगादौ यदि संशयः । ता नापि पाडायां सन्दिग्धवानिकितेति" " बौद्धः पाने : कयं नहोति । येन चटया तावत् परषितसन्तानोऽनुमोयते, तत्रापि व्यतिरेको दह एवं धथा कुचामयतिर के तृणादो चतनमाव्यतिरेको दहः, तथा परदेशचेष्टां प्रति म्वचित्तातिरेकग्रहोऽपि चिन्मात्र)व्यतिरेकम्य दुर्गहस्वादचयव्यनिरंकाभ्यां चष्टां प्रति सन्तानम्य कारणता न स्यादित्यर्थः । बौद्ध एव परिहरति । नेति । अर्थान्तरमेतदित्यर्थः । ननु तत्रापि तदन्यत्तिग्रहम्त्वयाऽवश्यं वाच्य इत्यत आह। यदाऽपौति । म्बंरचष्टां प्रनि म्वचिनसन्नानावच्छेदकशरोरत्वेन कारणताग्रह For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy