SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । ७७५ न तावन्माचा देकककत्वसिद्धिरिति चेत् ! तत् किं मर्वज्ञस्यापि विपर्ययः ! आहार्यो न दोपावह इति चेत्। न। निबन्धनाऽभेदेऽपि कथमेक आहार्योऽन्यस्तु स्वरसवाहोति वाच्यम्। भेददर्शनादर्शनाभ्यामिति चेन्न । प्रतिविज्ञानानां भेदस्यामर्वजैरपि दर्शनात् । विषया एव भिन्नाः प्रतिभान्ति न बुद्धय इति चेन्न। तासामपि भेदनिश्चयात्। विषयभेदाप्रथनेऽपि ज्ञानाऽभ्यासदर्शनात् । यदि च भेदग्रहेऽपि बडितामात्रेण तदग्रहोऽभेदारोप उपपद्यते, 'पार्थिवतया वृक्षात् काष्ठं काष्ठादङ्गारस्ततो (३)भस्माप्यभेदेन प्रतिसन्धौयेत। न चैवम् । शङ्क० टौ. । श्रयमिति । उपादानोपादेयभाव इत्यर्थः । जानादिति । योऽहमन्वभवं मोऽहं स्मरामौत्यनुभवम्मरणयोः कर्ट भिन्नत्वेनैव स्फरणादित्यर्थः । जानभेद मानमाह । धियामिति । अन्वभवमजासिषमित्यतीतत्वेनेव ज्ञानभानादित्यर्थ: । क्षणिकताया दति। विनाशित्वम्येत्यर्थः । न तो ति । अन्वयव्यभिचारादित्यर्थः । नन्वेवं ढगड़ादिरपि न घटादिकारणं म्यायाभि चाराढित्याह ! न हौति । एकमात्रकारणम्यान्वयव्यभिचार म्यापि ११। -न्मात्राद ने ककर्ट इति १ ५० पा (२) उपयुज्यते इति १ पु० ५।८ । (३) तस्मादिति भगौरथमम्मतः पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy