SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ अनुपलम्भवादः। अस्तु तर्हि नैराश्यम्, अनुपलब्धेरिति चेन्न । सर्वादृष्टश्च सन्देहात् स्वादृष्टेर्व्यभिचारतः । दृश्यत्वविशेषणान्नैवमिति चेन्न। तदसिद्धेः। परोपगमसिद्धेरदोष इति चेन्न । स्वतन्त्रसाधनत्वात् । यदि परः महसैव नैवमभ्युपगच्छेत्, नूनं साधनमिदं मूर्छत् , यदि च परादृष्टिमवधूय दृश्यन्तमभ्युपगच्छेत् , एवमपि सम्भवेत् , न चैवं शक्यम्, तस्य तदुपहितरूपत्वादिति सङ्कपः। विस्तरवसन्तोऽक्षणिका इतिवदूहनीयः । शङ्क० टौ० । अनुपलम्भो वेति यदात्मनि बाधकं शङ्कितं तबिरस्यम्नाह । अस्तु तौति । श्रात्मा नास्ति, अनुपलब्धेः, शशविषाणवदित्यर्थः। अत्र सर्वानुपलब्धिमादाय मन्दिग्धामिद्धिमाह । सर्वति । पुरुषविशेषानुपलब्धिमादाय व्यभिचारमाह । खादृष्टेरिति । ननु योग्यानुपल्लम्भेन प्रत्यक्षत एवात्माभावो ग्टह्यत इत्याशङ्ख्याह । दृश्यत्वेति । अनुमानपचे दोषमाह । तदसिद्धेरिति। त्वयाऽऽत्मनो दृश्यत्वानभ्यपगमात्, अभ्युपगमे वा मिळू न: समौहितमित्यर्थः । नैयायिकैस्तावदृश्यत्वमङ्गौक्रियते, तथा च For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy