SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७३८ www.kobatirth.org मात्मतत्त्वविवेके सटीके Acharya Shri Kailassagarsuri Gyanmandir रघु • टौ० । जानाति अनुभवति । भ्रान्तिवशात् भ्रान्तिजनकदोषवशात् । ननु निश्चितेर्थे यत्र बाधकमवतरति तचैव निश्चयस्यानुभववैपरीत्यं कल्प्यते न सर्वत्रेति नानाश्वासो भवतामपि रजतभ्रमष्यार्थव्यभिचारात् सर्वत्रानाश्वासप्रसङ्ग इत्यत श्राह । यच चेति । न च नियतविषयानादिवासनापरिपाकवशास्त्रियतविषयविकल्पोत्पाद इति वाच्यम् । श्रवयविजात्यादेर्वास्तवत्वव्यवस्थापनात् । विकल्पेऽनुभूयमाने माचात्त्वे बाधकाभावात् सर्वानुभवसिद्धे च गुणगुणिनोर्भेदे न किञ्चिदपि बाधकमिति ॥ इति गुणगुणिभेदभङ्गवादः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy