SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुगागु गिगभेदभङ्गवादः । ७२५ निवृत्तिर्वत्यर्थः । उपहमति । तत्रापि वेति । धूमं दृष्टान्तौकत्य भाऽप्यतिदिशति । तदेतदिति । इहैवेति । पौतः शङ्ख इत्य वेत्यर्थः । कथं भग्नेत्याह । श्वेत्येति ॥ भगौ ० टौ । किं शङ्खम्य शुक्लत्वं व्यापक शङ्खपलब्धेर्वा अशक्नोपलब्धिापिकेत्याह । वस्तुनोरिति। प्रकृत इति । पौतः पाङ्ख इत्यत्रापि भ्रमः ॥ रघु० टौ । वस्तुनोः शङ्खश्चैत्ययोः। तथा च व्यापकस्य श्चै त्यस्यानुपन्नम्भाड्याप्यम्य शङ्खम्य तदपलब्धेश्च निवृत्तिरिति । उपलक्ष्योः श्वैत्यशङ्खयोरुपलब्योः। तथा च व्यापिकायाः श्वैत्योपलब्धेर्निवृत्या व्याप्यायाः शङ्खोपलब्धेर्निवृत्तिरिति ॥ स्यादेतत् । पौत एव शङ्ख उत्पन्न इति चेन्न । पुरुषान्तरेण श्वैत्यस्यैवोपलब्धः। शङ्क० टौ। वैनाशिकः शङ्कते। पोत एवेति ॥ रघु० टौ. । शङ्कते। पौत एवेति । सवभावानां क्षणिकत्वात्, तथा च मिद्धः महोपलम्भनियम इत्यर्थः ॥ नाप्यसम एव महोपलम्भनियमो हेतुः अनैकान्तात् , अभास्वरं रूपं भास्वरेण सह नियमेनोप For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy