SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६६ यात्मतत्त्वविवेक सटौके ग्टह्यते दोषवशात् प्राथमिकस्येव चरमस्यापि प्रत्यक्षस्य धर्मिण्यमविशेषणवैशिट्यावगाहित्वेन लिङ्गभ्रमादिति भाट्टाः । तदसत् । अतिरिकायां ज्ञाततायां प्रमाणाभावात् । अयं मया ज्ञात इति कर्तुरिव क्रियाया अप्युनयबलेनैव भानसम्भवात्, अन्यथाख्यातिवादिनामुपनौतभानस्यावश्यकत्वात् । अत एवायमिष्ट इत्यादिरनुभवः। न च ज्ञानमतौन्द्रिय, मानाभावात्, घट मिच्छामौतिवटं जानामौति प्रत्यक्षस्य सर्वानुभवमिद्धत्वादित्यन्यत्र विस्तृतम्। सामान्यतो व्याप्तिश्च यत्तदर्थयोरनुगतयोरभावेनासम्भविनौ । विशेषतो व्याप्तिश्च सादिपदार्थप्रमायां दरवधारणेलि । अनुव्यवमायेन व्यवसाये रामाणे तदुपनौतं यथोपस्थितमेव विशेष्यं विशेष्यत्वेन विशेषणं च प्रकारत्वेन तत्र विशेषणोभूय भामते, उपस्थिते च विशिष्टे विशेषणपरित्यागे हेत्वभावात् । विशेष्यत्व प्रकारवयोश्च पूर्वानुपस्थितयोरेव प्रकारताया उभयवादिसिद्धत्वात् । अत एवेमं घटत्वेन पर्वतं वझिमत्त्वेन जानामौत्यादिकोऽनुभवी लोकानाम् । तथा च तद्ददेव घटं घटत्वेन जानामौत्यनुव्यवसायाहटविशेष्यकत्वावच्छिन्नं घटत्वप्रकारकत्वं प्रामाण्य तेन ग्रह्यत इति मिश्राः । अत्र वदन्ति । अनभ्यासदशायामनुव्यवसायानन्तरं प्रामाण्यसन्देहस्य सर्वानुभव मिद्धत्वादिना च प्रामाण्यसन्देहं निश्चिते सन्देहस्य सर्वथैवानुपपत्तेस्तद्धर्मविशिष्ट विशेष्यकत्वावच्छेदेन तत्प्रकारकत्वमनुव्यवसायेन न ग्टह्यत इत्येव (फलबन्लात्) कल्यते, अनन्यगतिकत्वात् । ग्राह्यते च विशेष्यतावच्छेदक विशिष्ट विशेष्य For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy