SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः । ६६५ व्यवहारः सर्वजनमिद्धम्तत्र विवादो न सम्भवतीत्यर्थः । ननु विवाद एवं नामित, तदनुरोधेन विपरीतख्या निरपि कथं कल्पनौयेत्यत पाह। न च नामिनि । नन विवाद एवात्र नास्तीनि नेत्यर्थः । शब्दार्थ इति । अन्यथाख्याति शब्दम्य घोऽर्यम्तन्न विवाद इत्यर्थः । केचित्तद्विशिष्टज्ञानं मन्यते केचित्त नवग्रहोत्तमदं ज्ञानद्वयमिति तदर्थ विवादम्तथा न विशिष्टज्ञानं भ्रमरूपं यत् प्रतिषिध्यते तदन्यपगच्छना नैयायिकेन प्रतिषेधा मौमांम केन चावश्यं प्रत्येतव्यमित्यत आह । एवमिति ।। भगौ. टी. । शब्दनि । मात्रपदेनार्थनैरपेक्ष्यं प्रतीतेस्क्रम् । न चेति । अयं व्यवहारो नास्तौति नेत्यर्थः । तथा च तन्मात्र विवादामनव इति भावः ! शब्दार्थ इति । अन्यथा यातिपदम्य ग्टहीतभेदज्ञा - - - - - - - - - जाने विशेष इति विवाद इत्यर्थः । एवं सतानि । निषध्यप्रतीति विना न निषेधोतिरिटभयोरप्यपगन्तनिषेछोः प्रतौतियथार्थत्वे क्व विवाद इत्यर्थः ।। रघु० टौ. । शब्देति । इयमन्यथाख्यातिरिति वामात्रमित्यर्थः । न हौति। व्यवहारस्योभयवादिसम्प्रतिपन्नत्वान्न विवाद इत्यर्थः । न चायं विवादो नास्तौति । शब्दार्थति । तादृशवाक्यस्यार्थ पुरोवर्तिज्ञानम्यान्यथाख्यातित्वे प्रतिषेध स्थान्यथा 84 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy