SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६६४ www.kobatirth.org आत्मतत्त्वविवेके सोंके Acharya Shri Kailassagarsuri Gyanmandir विनयो विवेकः, तत्र व्यवस्थितेत्यर्थः । उभययति । तादृशबुद्धेर्यथार्थत्वे तद्विषयो भ्रमः सिद्ध एव नेनिपते में बुद्धिर्भम इति मिद्धमित्यर्थः ॥ ० रघु • टौ ० • । तथ्यातथ्येति । ज्ञानम्य तथातथ्यत्वं प्रमाणत्वाप्रमाणत्वे, अर्थस्य तु प्रामाणिकत्वाप्रामाणिक इति । उत्तरेति ! याथार्थ्यायाथार्थ्य प्रश्न यदुत्तरं तद्विरोधादित्यर्थः । विरोध विवृणोति । तथाहोति । विनयः शास्त्रार्थज्ञानम्, तदधौना (४) प्रवृत्तिर्वैनयिकी । उभयथा यथार्थत्वेनायथार्थत्वेन चोत्तरेण । दूयमन्यथाख्यातिरिति प्रतौ तेर्यथार्थत्वे तद्विषयस्य ग्यातेर्न यथार्थत्वसिद्धिः अन्यथा त्वस्या एवेति । शब्द संलापमाचमेतन्न प्रतौतिरिति चेन्न । विवादानुपपत्तेः, न हि व्यवहारमात्रे परौक्षकाणां विवादः, न च नायमस्तौति । शब्दार्थे विवाद इति चेत एवं सत्यप्रतीतस्य निषेडुमशक्यत्वात् पराभिप्रायनिषेधार्थत्वाच्च विवादस्य, अभ्युपगन्तृप्रतिषेोः प्रतिषेध्यप्रतीतिः कथं नास्तौति । शङ्क० टी० शब्देति । विपरीतं मयाऽवगतमिति वामात्रमित्यर्थः । विवादेति । ख्यातिपञ्चकमधिकृत्य परीक्षकापां विवादानुपपत्तेरित्यर्थः । विवादानुपपत्तिमेवाह । न न हौति । (१) प्रतिपत्तिरिति ३५० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy