SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४६ आत्मतत्त्वविवेक सटीक त्पादात् प्रत्यक्षत्वं स्यादित्याह । विशिष्टेति । क्षणभङ्गस्तन्मलम्, म च निरस्त एवेत्याह । किमद्यापोति ॥ रघु • टौ । तयोत्पादो न विना क्षणभङ्गम्, स च प्रागेव निराकृत इत्याह । किमद्यापोति ॥ अस्तु वैवम्, तथापि क्षणभेदाज्जातिभेदो निराकृतः, जातिसङ्करप्रसङ्गात्। 'तदभेदेन तूत्पादेऽपि तदा ताहम्नति तत्त्वदृशा न कश्चिदिशेपः । ___ शङ्क० टौ । तथा चोत्पादमङ्गोकृत्याह । अस्तु वेति । ऐन्द्रियकत्वावच्छ दिका परमाणुषु कुर्वद्रूपत्वं जातिम्तावनास्ति. जातिमङ्करापादनेन पूर्व मेव निराकरणात्, जात्यभेदे तु य एव परमाणव: पूर्वमतौन्द्रिया प्रामन त एवाग्रे ऐन्द्रियका: स्यरन्त्ये वा न कश्चिद्विशेषः, तथा च मञ्चितानामप्यतौन्द्रियत्वममञ्चितानामपि क्वचिदैन्द्रियकत्वमित्यनियमः म्यादिति भावः ॥ भगौ • टौ । क्षणभङ्गेपि परमाणाममूहस्यातीन्द्रियत्वा - दिशिष्टस्य कुर्वट्रपत्वजातिमतः किमुत्पादः, अतथाभूतम्य वा. श्राद्यस्तजातिनिरामादेव निरस्तोऽन्ये तदा तादृग्वति न्यायात्तस्याप्यतौन्द्रियत्वमेवेति न विशेष इत्याह । तथापौति ॥ (१) तभेदेऽपि तत्त्वदशा न कश्चिद्विशेष इति २ ५० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy