SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः । ६४५ भगौ० टौ. । प्रतिभामधर्मः स्थौल्य बाह्ये भासत इत्यपि नास्ति, बाह्यत्तितयाऽनुभूयमाने तत्र बाधकाभावादित्याह । एतेनेति । न चैकार्थक्रियाकारित्वौपाधिकमेकत्वम्, तदजानेप्येकप्रतीतेः ॥ रघ. टौ । विकल्पेनोलिखितं स्थौल्यादि परमाणवारोप्यत इत्यपि बाधकाभावादिना निरस्तमित्याह । एतेनेति । बौद्धो बुद्धिधर्मः । बास्तवो बाह्यान्तरधर्मः । बौद्धः माम्वृत इत्यन्ये ॥ अतौन्द्रियाश्च प्रत्येकमणवः कथं मिलिता अपि दृश्येरन, अतौन्द्रियसमूहस्याप्यतौन्द्रियत्वात् । विशिष्टोत्पादादैन्द्रियकत्वमिति चेत्, किमद्यापि स्वप्ने हस्तं प्रसारयसि। शङ्क० टौ । पूर्व परमाणसमूहस्य प्रत्यक्षतामुपगम्योकमिदानौं तदपि नास्तोत्याह । अतीन्द्रिया इति । विशिष्टोत्पादादिति । इन्द्रियग्रहणयोग्योत्पादादित्यर्थः । विशिष्टोत्पादे क्षणभङ्गो मुन्नम्, म च निराकृत एवेत्याह । किमद्यापोति ॥ भगौ० टौ० । दूषणान्तरमाह। अतीन्द्रियाश्चेति । नन्वमिलितानामपि तेषामतौन्द्रियत्वे केषाञ्चित्माक्षाद्विषयोभूयो For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy