SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . बाह्यार्थभङ्गवादः । तद्विषयेति । तथा चायवमीयते विकल्येन स्वजन्यच्याविषयोक्रियत इत्यर्थः । स्वकारणबलायातायं विकन्त्यम्य वादो मात् कश्चिदेव विकस्पः कञ्चिदेवासन्तमविषयमयि व्यवहारयति म मर्वः सर्वमिति भावः । ___केचित्त अफरन् निर्विकल्पकाविषयः, तत्रैवानात्मभान निषिद्धमित्य भिप्रायः । इत्थं च निर्विकल्पकतद्विषययोरेव ग्राह्यग्राहकाभ्यामभेदः माधनौयः, महोपलम्भादौ चोपन्नम्भः साक्षात्कारो विवक्षणीयोऽतो नांशतो बाधो नाप्यनैकान्तिकमित्याहुः । कथममनिति । विज्ञानवाद जानातिरिक्रमा नयामत्त्वात् ।। यद्यपि व्यवहारात्मकज्ञानाम दविषयत्वे मिद्धमेव भिन्नस्यापि ग्राह्यत्वम्, तथाप्यन्येनान्यस्य ग्रहणेऽतिप्रमङ्गं परमुखेनैव निराकर्तुमाह । कथमिति । स्वकारणेति । एवं च व्यवहारवत्तजनकज्ञानस्याप्यमझेदविषयत्वं कारणमामादविरुद्धमित्यपि मन्तव्यम् । अनुभवेति। अनुभव: साक्षात्कारः। तद्विषयस्त्वनुभाव्यः(९) । मतो हि ज्ञान विषयत्वे इन्द्रियमत्रिकर्षादिकं नियामक सम्भवतीति चौरतुल्यता । मौवौरम् काचिकम् ॥ भेदोपि विकल्याकार एव, न तु बाह्य इति चेत्, यद्यसन्नेवासौ, कथं विकल्याकारः। तदाकारश्चेत् , कथमसन्निति परिभावय। अस्तु तर्हि सन्नेवेति चेत्, (१) तविषयः सन्ननुभाव्य इति ३ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy