SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६० आत्मतत्त्वविवेके सटौके निर्विकल्पकवस्तुग्राह्ययोरित्यर्थः । वस्तुभृतं नौलादि स्वकारणमामादेव भिन्नमपि विषयौकरोतु किनियामकान्तरेणति भावः । वस्तु विषयतायां स्वकारणमामर्थ्यमम्भवः चौरमिष्टम्, श्रवस्तुविषयतायां तदसम्भवः । मौवारं कानिकम् (५) ॥ भगौ० टी० । ननु चामन्नेव भेटः मविकल्पके भामते, नत्र च ज्ञानभिन्नस्यैव विषयत्वम्. मया च निर्विकल्पकं पक्षौकृत्य निर्विकल्पकत्वादेव विषयाभेदः माध्यत इति नानेकान्त दत्याह । अमवेति। अस्फरन् निर्विकल्पकाविषयोभववित्यर्थः। यद्यज्ञानरूप इति । जान भिन्नम्य चाऽनौका मागमादित्यर्थः । व्यवहतिरूपज्ञानं चालोकभेदति द्वन्दः । अनुभवेति । निर्विकन्यक - तद्विषययोरित्यर्थः । मविकल्पकवनिर्विकन्य के पि भेदे मत्येव स्वकारणसामर्थादेव विषयविषयिभावमम्भवे विपक्षबाधकामावाबानुमानमभेदसाधकमिति भावः ! चौरमिति ! निर्विकन्यकविषयस्य मत्त्वात् तत्र कारणमामयं मम्भवतीति तत् चौरमिव, अलोकविषयकमविकल्प के तु तन्नाम्तौति तत् मौवारमेवेत्यर्थः ॥ रघु० टौ । अम्फरन् प्रभासमानः । अध्यवमीयते विकल्पेन विषयोक्रियते इति प्रसिद्धेऽर्थ अनात्मनोपि भानमस्फुरनित्यनेन विरोधश्चेत्याशयेन पृच्छति । अध्यवमोयत दतौति । (१) सौवौरं काश्मीरम्---पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy