SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभवादः। ३५ हि न वास्तवः पिण्डानां विरुद्धधमाध्यस्तत्वात् । नाभिमानिकः शाबलेयादेर्भ देनैव प्रथनात्। तइर्माण सम्भेदाभिमान इति चेत्। न। धर्म्यतिरिक्तधर्मानभ्युपगमात् । अभ्युपगमे वा पर्यवसितं विवादेन । शङ्क० टी०। कौर्त्तिमतेनानुगतप्रत्ययस्यान्यथा सिद्धिं शकते । मिथ इति । यदाह कौतिः । पररूपं खरूपेण यया९) संब्रियते धिया । एकाथप्रतिभामिन्या भावानाश्रित्य भेदिनः ॥ तया संतनानार्थाः संवृत्या भेदिनः स्वयम् । अमेदिन दवाभान्ति भावा(१)रूपेण केनचित् ॥ इति । स हौति । सम्भेद इत्यर्थः । पिण्डानां वास्तवमेकत्व भाभिमानिकं वा । श्राद्य प्राह । पिण्डानामिति । भेदेनैवेति । तथा च कैकत्त्वाभिमान इत्यर्थः । तद्धर्माणां शाबलेयादिधर्माणाम् । समद ऐक्यम् । शाबलेयादिभिन्नास्वन्मते धर्मा एव न मन्ति येषां मम्भेदः स्यादित्याह । नेति । तेभ्यो भिन्नास्तेषां धर्माश्चेत्तदा पर्यव मितं विवादेनेत्याह । अभ्युपगमे वेति ॥ भगौ० टौ० । मिथ इति । अनुगतबद्धेोपिण्डानामैक्यं विषय इति न ततः सामान्यमिद्धिरित्यर्थः । भेदेनैवेति । मया भेदे भासमान एवाभेदबुद्धेर्जातिनिमित्तकत्वोपगमादित्यर्थः । (२) भाव-पाठः । (१) यथा-पाठः। 49 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy