SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८४ www.kobatirth.org त्मतत्त्वविवेके सटीके Acharya Shri Kailassagarsuri Gyanmandir त्वाह । तदाऽश्वेपौति । श्रश्वस्याप्येक गोस्वऋचणानात्मकयत्किञ्चिमहिषादिव्यावृत्तत्वात् । तथा च गोत्वावच्छिन्न व्यावृत्त्यवच्छिन्नमहिषादिव्यावृत्तिमत्त्वात्तत्रापि गोव्यवहारापत्तिः । विधेरन्यच्चानु - गतानतिप्रसकं दर्द वमित्याह । श्रन्यच्चेदिति । एतेन यावगोव्यक्तिव्यावृत्तयात्रावृत्तिर्गोव्यवहार निमित्तमित्यपि निरस्तम् । विशिष्य यावद्गोव्यौनाम सर्वज्ञावेद्यत्वात् एकधसेपिग्रहं विना यावद्गोव्यक्तिव्यावृत्तेर्दुर्ज्ञेयत्वात् ॥ द्वितीये तु तगतधर्म्मविर हिव्यावृत्तस्तद्वानेव स्यात् । तत्र च न विवादः । शङ्क० टौ । तद्गतेति । गोत्वात्यन्ताभाववदन्यो गोलवानेवेत्यर्थः ॥ भगौ० टौ० । धर्मान्तिरस्य मकलगोव्यक्तिवृत्तेरन्यस्याभावाहोत्वस्यैव तथात्वमिति वाच्यम् तथा च मिमोहितमित्याह । द्वितीये त्विति ॥ रघु० टौ० · यत्किञ्चित्तद्गतधर्मशून्यत्वमतिप्रसक्तं यावत्तद्गतधर्मशूज्यत्वं चाप्रसिद्ध मतस्तद्गत गोत्वशून्यत्वं वक्तव्यं । तथा सिद्धमौहितमित्याह । तद्गतेति ॥ मिथः सम्भिन्नाकाराः पिण्डा एव साधारणं रूपमस्तु कामतद्रूपपरावृत्त्येति चेत् । न । सम्भेदाभावात् । स For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy