SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः। २१ शरीरादिभिन्नात्माननुभवश्चाचानुपलम्भः। विचारप्रवर्तकसंशयमूलं च क्षणभङ्गे विप्रतिपत्तयः। सत्त्वं क्षणमात्रवृत्त्यनेकवृत्तिधर्मव्यापकताव्याप्यं न वा मत्त्वमुत्पत्तिव्याप्यं न वा कार्य खोपादानसमानकालोनं न वा भावः स्वोत्पत्त्यव्यवहितोत्तरक्षणवर्तिध्वंमप्रतियोगी न वा । एकदेशिमतेनान्यशब्दे विधिकोटिप्रसिद्धिः निषेधकाटिस्त्वलौके सौगतानां मते ॥ भगौ० टौ । विरोधिमानोपस्थितावात्मसाधकादपि तदसिद्धेः तत्र बाधकमुद्धतं तदिकल्पयति । तत्रेति। य आत्मा तत्त्वता ज्ञेयस्तचेत्यर्थः । यद्यपि क्षणभङ्गो नात्मनि बाधकं घटवत् क्षणिकात्म सत्त्वे ऽविरोधात् तथापि क्षणभङ्गे सन्तन्यमानानि ज्ञानान्येवात्मेति तड्पिन्नात्मनि बाधकं क्षणभङ्गादिपदैरत्र साधकमभिप्रेतं ज्ञानभिन्न बाह्यम् तद्विज्ञानवादे नास्तौति मोऽपि ज्ञानभिन्नात्मनि बाधकं गुणगुणिनोरभेदे ऽपि क्षणिकज्ञानमात्रमात्मेति न तद्भिन्नात्मसिद्धिः । अनुपलम्भः शरीरादिभिन्नात्माननुभवः । क्षणभङ्गे विप्रतिपत्तयः कार्य खसमवायिसमानकालीनं न वा मत्त्वमुत्पत्तिव्याप्यं न वा कालगर्भव्याप्तौ यदा यत्राश्रये सत्त्वं वर्तते तदा तत्रोत्पतिवर्तत एव उत्पत्तिश्चैकक्षण एव वर्तत इति क्षणिकत्वं भावानाम्। भावः स्वोत्पत्त्यव्यवहितोत्तरकालौनध्वंमप्रतियोगी न वा एतत्क्षणवर्तिनो भावा अनेतत्क्षणवर्तिनो न वा कारण नि प्रागभावव्यभिचारोणि न वेति ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy