SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । पाङ्क • टौ । पक्ष एवेति । तत्रापि स्फुटास्फुटप्रतिभासप्रभेदेन सदृव्यपार्थिवादिप्रतिभामभेदेन वा विषयभेदं माधयिष्याम इत्यर्थः । अतड्यावृत्तिविषयतां यदि दुरादिप्रत्ययानां माधयमि तदा प्रत्यक्षबाध एव, विधिस्फरणम्य साधितत्वात् । विषयभेदप्रतिभामभेदेन धर्मिणोर्भेटे दूरान्तिकप्रत्ययानां धर्माविषयत्वे माध्ये बाध इत्य । तच्चिन्यम् । प्रतिभामभेदेन विषयभेदमात्रमाधनं तु मन्दिग्धानेकान्तिकपराहतम् । प्रतिभामभेदोपि स्यान्न तु विषयभेद इति विपक्षबाधकाभावात् । तत्मन्देहे धर्मधर्मिभेदमन्दे हे वा बाधमन्दे हे ता ॥ भगौ० टी० । ननु दुरादिमविकल्पकानामपि धर्मिविषयत्वममिद्धमित्याह । दूरादौति । १) यदि धर्मधर्मिणोरभेदः स्यात्तदा किञ्चिद्धाभाने धर्यभानं स्यात्, न त्वेवम्, किन्तु तयोभेदः, तथा च दूरान्तिकप्रत्ययानां धर्म्यविषयत्वे माध्ये बाधः, अनुव्यवमायेन धर्मिविषयत्वम्य प्रमितेः, बाधसन्देहेपि मन्दिग्धानेकान्तिकम्, धर्मिविषयकत्वं पि किञ्चिद्धर्माविषयकत्वेनास्फुटत्वोपपत्तेरक्तवादित्याह । न विति ॥ रघु • टौ । दूरदरतरादिप्रत्यया अपि नास्माकं स्वलक्षणमाक्षिणो न वा माक्षात्कारिणः पर त्वलौकालम्बना अनादिविकल्पबामनाममुत्थाः समारोपितमाक्षात्कारा इत्याशङ्कते । (९) दूरादौति पाठमनुसृत्यव्याख्यातम् । 42 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy