________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक मटोक
इत्याह । नन्विति । उभयोधर्मिविषयत्वे पि भूयस्तद्धर्मविषयत्वाविषयत्वाभ्यामेव तदपपत्तेर्न तत्कल्पनमित्याह । न कथञ्चिदिति ।
देव म्फटयति । यथा यथेति । अतएव धर्मिविषयकेपि दुरान्तिकप्रत्यक्ष स्फुटास्फुटप्रतिभासत्वं दृष्टमित्याह । दुरेति । न विति । अस्फुटत्वमिाते शेषः । धर्मिणोऽप्रतौतावेव नास्फटत्वमित्य यः ॥
रघु० टौ । प्रत्ययानां स्फुटास्फुटप्रतिभामत्वं, न चैकार्थः स्फुटोऽस्फुटश्च सम्भवति, विरोधात्, अतः स्फुटप्रतिभामस्थाध्यक्षम्य म्फुटवलक्षणविषयत्वं, अम्फुटप्रतिभामस्य लैङ्गिकादिविकल्पस्याम्फटालौकविषयत्वमित्यामते । नन्विति । अध्यक्षाणां नौलपोताद्याकारभेदवदध्यक्षनैङ्गिकयोरपि स्फटास्फुटप्रतिभामत्वभेदो विषयभेद विनाऽनुपपन्न इत्याशङ्कते। नन्विति । इत्यपि कश्चित् । धर्मिण्येव एकस्मिन्नेव धर्मिणि। बहुतराल्पतरधर्मवद्धर्मिविषयत्वमेव स्पाटाम्फट प्रतिभाभत्वं, नाधिक, मानाभावात्, तच्च नैकविषयत्वविरोधीत्याह । न कथञ्चिदिति । प्रत्यक्षे एकविषयेपि । न विति । तदग्राहिणस्तत्रास्फटप्रतिभामत्वानुपपत्तेरिति ॥
विदूरादिप्रत्ययोपि पक्ष एवेति चेत् । अस्तु । न तु तावतापि धर्मधर्मिभेदसिद्धौ प्रत्यक्षबाधस्य तत्सन्देहेपि मन्दिग्धानकान्तिकस्य वा परिहारः, तावतापि प्रतिभासभेदस्योपपत्तेः।
For Private and Personal Use Only