SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः २७६ भावः । गवादिपदं व्यावृत्तिवाचक न वा व्यावृत्तिपदमेव तथा प्रसिद्धम् । अनुगतधर्म भावत्वं वर्त्तते न वा इत्यपोहे विप्रतिपत्तिः । ननु गौरिति विकल्वेऽतड्यावृत्तिरेवालो का स्फुरति न बलौकत्वेनातो न प्रवृत्ति विरोध इत्याह । अन्यनिवृत्तौति । अत्यन्ताभावरूपा व्यावृत्तिम्तत्र भामत इत्यनुभवविरुद्धमित्याह । विधिरूपस्यति । तदेव स्पष्टयति । नहौति ॥ रधु० टी० । तत् अनुगतरूपं । श्राकारोवेति । यद्यपि विकपानामप्यनुगतो नौलत्वादिराकारोऽतड्यावृत्तिरूपत्वादलोक एव तथापि बाह्यान्तरभेदेन पृथक् विकल्पः । विकल्पविषयानुगतधर्मास्यालोकत्वं कि विकल्पेनैव ग्टह्यते कि वा मानान्तरमिद्धम् । श्राद्य तद्धोत्यादि। द्वितीयं शङ्कते। अन्येति । निवृत्तेरलौकत्वं मानान्तरमिद्धमिति भावः । अन्यनिवृत्तेरवान्ताभावस्यान्योन्याभावस्य वा ? तम्यापि किं प्राधान्येन निवृत्तिविशेषणतया वा ) आद्य । न हौति । विकल्पम्य विशेषविषयतायां म एव तदत्तरभावी वा विकन्पोमानम् । न चानग्निनिवृत्तिं प्रत्येमौतिविकन्योपि तु अग्निं प्रत्येमौति भावः । एतेन द्वितीयं प्रत्यकम् ॥ यद्यपि नित्तिमहं प्रत्येमौति न विकल्पः तथापि निवृत्तिपदार्थोल्लेख एव निवृत्त्यल्लेखः। न ह्यनन्तर्भावितविशेषणा विशिष्टप्रतीतिर्नाम, ततो यथा सामान्य For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy