SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ आत्मतत्त्वविवेके सटीक तचालोक वा प्राकारो वा बाह्यं वस्तु वेति चयः पक्षाः। तत्र न प्रथमः पक्षः तद्धि न तावदनुभवादेव तथा व्यवस्थाप्यं तस्यालौकत्वानुल्लेखात् तथात्वे वा प्रवृत्तिविरोधात् नह्यलोकमेव तत् इत्यनुभूयाप्यर्थक्रियार्थी प्रवर्तते । अन्यनिवृत्तिस्फुरणान्नैष दोष इति चेत् एतदेवासा विधिरूपस्यैव स्फुरणात् । न हि शब्दलिङ्गाभ्यामिह महौधरोद्देशे अनग्निर्न भवतीति स्फुरणमपि त्वग्निरस्तौति। शङ्क० टौ० । तद्धौति। अनुगतस्वरूपमित्यर्थः। तथा व्यवस्थाय्यमिति। अलौकत्वेन व्यवस्थाप्यमित्यर्थः। तथात्वे वेति। अलोकत्वे नोजियमानत्वे वा इत्यर्थः। तदेवाह । न हौति । अन्य - निवृतिरूपतया म्फुरणमेवालौकस्फुरणं ब्रमो न त्वलौकत्वेन म्फुरणम्। तथा च नेदमरजतमितिज्ञात्वैव रजतार्थों प्रवन्त इति को दोष इत्याह । अन्येति । विधिरूपस्यैवेति । न ह्यनुभवोपि व्याख्याय कल्यत इति भावः । एतदेवाह। न चेति । व्यवमाये हि विषय व्यवस्थाऽनुव्यवसायाधौना । अनुव्यवसायश्च रजतमह प्रत्येमौत्याकारो न त्वरजतमिदं न भवतौति प्रत्येमौत्याकार दानि भानः ॥ भगौ० टौ. । तचेति । अनुगतरूपमित्यर्थः । प्राकारो वेति । यद्यप्यतौकत्वनिराकरणेनैव प्रकृतसिद्धिरित्यर्थान्तरं तथापि श्राकाराकारिणोरभेदादाकारिणश्चाननुगतत्वात् क्व स्थैर्यमिति For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy