SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नगाभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir २१५ राम ना न घटपरिच्छित्तौ स्वाभावतैरश्चिन्येन घटाभावोपि मिद्ध इयर्थः । निराकरोति । घटवदिति । व्यतिरेके दृष्टान्तः स्वभावेति । निःस्वभावले नाभ्यपगमात् श्रभावे स्वभावत्वाभ्यप गमविरोध इति भावः ॥ तत् किमिदानी जाभावविरहस्वभावो घटः प्रमाणान्नैव सिद्धः तव दृष्ट्या एवमेतत् घटा दियादृक्तादृक्म्यभावस्तावत् प्रमाणपथमवतीर्णस्तस्य तु यदि परमार्थतोऽभवोऽपि कश्चित् स्यात् स्यात् परमार्थतः सोऽपि स्वभाव इति तथैव प्रमाणेनावेदितः स्यात् । न चैतदभ्युपगम्यते भवतः तस्माद् घटवत् तदभावस्यापि प्रामाणिकत्वेनैवानयोः परस्परविरहलक्षणव्यतिरेकसिद्धिः अप्रामाणिकत्वे त्वनयेोरपि न तथाभाव इति शशविषाणादिष्ठपौयमेव गतिः ॥ शङ्क टौ० । तत्किमिति । तथा सति स्वाभावाभावो नैव घटः स्वादिति साक्षेपपराभिप्राय: (१) । तव दृष्येति । दृष्टिर्दर्शनम् । लद्दर्शने वेदभावो न प्रामाणिकस्तदा तद्विरहस्वभावो घटोऽपि न प्रामाणिकः स्यादित्यर्थः । यादृक्तादृक्स्वभाव इति । श्रवयवी परमाणस्वरूपो वेत्यर्थः । तथैवेति । स्वाभावविरह स्वभावत्वेनेत्यर्थः । उभयोः प्रामाणिकत्वमुपसंहरति । तस्मादिति । अनयोर्घटतद (१) सापेक्षाभिधानाभिप्रायः- पा० २५० | For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy