SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१४ Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटीके वादावलम्बनेनैव वस्तुसिद्धिरिति () भवतामेव तचतच जयदुन्दुभिः । शङ्क० टी० । अतिप्रमङ्ग परो व्युदस्यति । एवंभूतावेवेति । प्रतियोगिनि प्रवृत्तं प्रभाणमनुयोगिनामपि विषयकरोत्यत्र प्रतियोग्यनुयोगीभाव एव नियामक दृति नातिप्रमङ्गो न वाऽभावस्य स्वतन्त्रप्रमाणविषयत्वमिति भावः । घटवदिति । व्यतिरेकदृष्टान्तः । स्वभावो हि स्वरूपं तच्च निःस्वरूपस्य प्रमाणपथानवतीर्णस्य न सम्भवतोत्यर्थः । त्वयापि प्रमाण मिट्टू एव स्वभावावलम्बनमङ्गौकर्तव्यमित्याह । प्रमाणसिद्धे होति ॥ भगौ० टी० । ननु यद्यप्यन्यस्य प्रतौतिरन्यपरिच्छित्तिर्न भवति तथापि घटतदभावयोरेकस्य प्रतौतिरन्यव्यवच्छित्तिर्न भवति तथापि घटतदभावयोरेकस्य प्रतीतिरन्यव्यवच्छित्तिरेव भवति न हि प्रमाणप्रतीतमेव व्यवच्छेद्यमित्यस्ति नियमः परमतस्याव्यवच्छेद्यत्वापत्तेः श्रतिप्रमङ्गे च स्वभाव एव शरणमित्याह । एवम्भूताविति । एवं स्वभावावित्यर्थः । घटवदिति व्यतिरेक दृष्टान्तः ॥ रघु० टौ० । अपि च घटस्य घटस्वभावत्वेन मियैव तदभावस्य सिद्धिः स्वाभावविरहस्वभावलेन सिया वा श्राद्ये न चेति स्वभावभेदस्य नियामकत्वान्नातिप्रसङ्ग इत्याशङ्कते । एवम्भूताविति । एवं स्वभावोवित्यर्थः । परिच्छिन्तिर्भियः । व्यवच्छित्तिरभावावधा 1 (९) वस्तुव्यवस्थितिरिति पा० १ ५० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy