________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
!!
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
ननु शशविषाणादिशब्दानां विशेषविनाकृतो निरुपाख्योर्थो वाच्य इति सर्वेरेव प्रतीयते । तथा च कथमत्र सङ्केतग्रहो दुःशक इत्यत श्राह । न च विशेषेति । घटकूर्मरोमादीनामिति । घटरोमकर्मरोमादौनामित्यर्थः । यद्वा यन्मते घटस्यापि काल्पनिकत्वं तमतमाश्रितम्
२०३
श्रन्यमाशङ्कय निराकरोति ।
न
भगो टौ । चिति । नौति । प्रवृत्तिनिवृत्त्यौपयिक इति शेषः । सङ्केतग्रहश्च प्रवृत्तिनिमित्तविशेषोपस्थितिं विना न सम्भवति तादृशाभिप्रायविषयत्वं न च तथा गौरवादनुभवाचेत्यर्थः । ननु मङ्केतग्रहस्य न विषयपर्यन्तमवगाहनं किं तु व्यावर्तकधर्मवति तत्कल्पनामात्रविषयोऽकस्तद्विषयः । तथा च भ्रमविषयत्वेनैवोपस्थिते तत्र सङ्केतग्रहः स्यादित्यत श्राह । नच विशेषेति । कल्पनामात्रपधानेन सर्वेषामलोकानां शशविषाणपदवाच्यता स्यादित्यर्थः ॥
रघु० टी० । द्वितौयमाशङ्क्य निराकरोति । चचेति । कश्चित्किचिदर्थगोचरोऽभिप्रायो विकल्पो वकुः श्रोतुर्वा श्रनुमोदनादिभाजः श्रस्माच्छन्दात्किश्चिदर्थप्रत्ययो वृत्त इति । समयग्रहोर्थप्रत्ययोपयोगी श्रभिप्रायमात्रादिप्रतीतौ श्रर्थप्रत्ययाद्युपयुक्त - समग्र प्रसङ्गात् प्रकारान्तरेण वेत्याशय निराकरोति । न चेति । वाध्य इति वाक्यात्सतग्रह इति माम्प्रतं युक्तमित्यर्थः परेषामवयविमात्रस्यालौकल्यात् घटेकम् । स चेत्यादेः कतरोऽर्थः
1
For Private and Personal Use Only