SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गाभवाद नरोपलब्धिर्विरोधात् नहि वक्रत्व विविक्रमवस्तु प्रमाणगोचरः नाणुपल्लविनित्तिमात्र स्वादृष्टय॑भिचारात् मर्वादृष्टश्च मन्दे हात् ॥ रघु० टौ। म पुनरित्यादि । वन त्वस्यावस्तत्वेन समविरोधो हि अवस्तुत्वाभाववस्तुल व्याप्यत्वं तच्च किमवस्तुनि नियमेन वक्रत्वाभावोपलम्भात् मिद्धम् । अवस्तुनि वकृत्वम्यानुपलम्ममाचादेत्ययः । वक्रत्वविविक्रम्य वक्रत्वामसृष्टम्य वक्रत्वशून्यस्येति यावत् । वनविविक्रम्य वस्त्वमसृष्टस्य वस्तु भिन्नमसृष्टम्येति यावत् । समानत्वादिति । यथाऽवस्तु नि वक्रत्वस्थानुपलम्भन वस्तुत्वव्याप्यत्वं तहत ऋत्वम्याप्यवस्तु न्यनुपल्लम्भन वस्तुत्वव्याप्यत्वं स्यात् तथा च अनकत्वमपि विरोधाद वस्तुनि न मिथदित्यर्थः ॥ तद्विविक्त विकल्पमा तावदस्तौति चेत् तत्संसृष्टविकल्पनेऽपि को वारयिता। ननु वक्तृत्वं वचनं प्रति कर्तृत्वं तत् कथमवस्तुनि तस्य सर्वसामर्थ्य विरहलक्षणत्वादिति चेत् अवक्तृत्वमपि कथं तब तस्य वचनेतरकर्तृत्वलक्षणत्वादिति। सर्वसामर्थ्यविर हे वचनसामार्थविरहो न विरुष्व इति चेत् अथ सर्वसामर्थ्य विरहो बन्ध्यासुतस्य कुतः प्रमाणात् सिद्धः अवस्तुत्वादेवेति चेत् नन्वेतदपि कुतः सिद्धम् सर्वसामर्थ्य विरहादिति चेत् सोऽयमितस्ततः केवलैर्वचनैर्निर्धनाधर्णिक इव साधून भ्रामयन् परस्पराश्रयदोषमपि न पश्यति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy