SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 154 www.kobatirth.org बता आत्मतत्त्वविवेक सटीके Acharya Shri Kailassagarsuri Gyanmandir न तावदवस्तु केनापि प्रमाणेनोपलम्भगोचरः तथात्वे वा नावस्तु नाप्युत्तरः समानत्वात् । नहि वक्तृत्वमिव वक्तृत्वमपि वस्तुविविक्तं कस्यचित् प्रमाणस्य विषयः । शङ्क० टी० ० । स्वरूपासिद्धिं निरस्य बाधमाशङ्क्य साम्यापादनेन निराकरोति । वक्तृत्वमिति । विविक्तस्य शून्यस्य यदलौकं तन्न इति तावन्न केनचित्प्रमाणेनोपलभ्यते यतो विरोध: म्यादित्यर्थः । श्रहो विदिति । वस्तुन्ये वक्रत्वं क्वापि नोपलभ्धमित्ययं विरोध इत्यर्थः । तदयमर्थः । किं वशून्यस्यालीकम्य नियमेनोपलम्भाद्विरोध उत वस्तुन्ये वक्तत्वस्यानुपलम्भाद्विरोध इत्यर्थः यः । श्राद्य श्राह । न तावदिति । द्वितीय श्राह । समानत्वादिति । अत्रापि प्रमाणापेचया श्रावश्यकत्वादित्यर्थः । अनु पलम्भस्याप्यभावग्राहकत्वे प्रमाणमेव मूलम् । श्रनुपलम्भमात्रं तु केवलमतन्त्रं स्वादृष्टिसर्व दृष्टिविकल्प करं वितत्वादिति (१) भावः ॥ ८ भगौ० टौ० । वकृत्वमिति । घटादौ प्रमितस्य वकृत्वस्य माध्यत्वे बाध दूत्यर्थः । वक्तृत्वविविक्रस्य वकृत्वशून्यस्येत्यर्थः । वस्तुविविक्रस्य वस्त्वसम्बद्धस्येत्यर्थः । नहौति । यथा वक्तृत्वं वस्तुविविकं प्रमाणा विषयस्तद्वदवत्वमपि तत् कथमत्रस्तुनि साध्यं बाधादित्यर्थः । ननु वस्तुविविक्रस्यावकृत्वस्य प्रमाणागोचरत्वेऽप्यनुपलब्धिरस्त्येतावतैवावत्वावस्तुनोर्विरोधः स्यात् मेवम् सानुपलब्धिर्न वस्तुविविक्रे (२) कवजितत्वादिति - पा० २ ० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy