SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir १५.७ शङ्क० टो० । तद्वत्ता वा दण्डिलकुण्डलित्ववदिति यत्पूर्व विकल्पितं तद्दूषयति । नापीति । विरोधप्रसङ्गादिति । तथा च तदुभयाध्यामाधौ नधर्मिभेदप्रसङ्गादित्यर्थः ॥ भगौ: टौ० । नापीति । तदत्ता वा दण्डित्वकुण्डलित्ववदिति पचोऽपि नेत्यर्थः । परस्परेति । अन्योन्याभावस्य तयोरपि मयेनेत्यर्थः ॥ रघु० टी० । तद्वत्तेत पक्षं दूषयति । नापीति । अस्तु तहि तस्यैव तेनैव सहकारिणा सम्बन्धोऽसम्बन्धश्चेति विरोधः न विकल्पानुपपत्तेः । तथाहि सम्बन्धिनः सम्बन्ध्यन्तरे स्वाभाव स्वाभाव्यं वा विरुयेत अभावप्रतियोगित्वं वा तदैवेति सहितं वा तचैवेति सहितं वा उभयसहितं वा तथैवेति सहितं वेति ॥ शङ्क० टी० । महकारिसमवधानात् समवधानाधीने करणाकरणे इति यत् समाहितं तत्रापि विरोध इत्याह । श्रस्तु तति । सम्बन्धिन इति । सहकारिसमवधानं तावन्न सम्भवति यत एकस्य महकारिणः सहकार्यन्तरमभावस्वरूपमेव न च भावाभावयोः समवधानसम्भावनेत्यर्थः । श्रसमवधाने विरोधमाह । श्रभावेति । (विरुद्धात इति सम्बद्यते सहकारिणो यद्यभावः For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy