SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ आत्मतत्त्वविवेके सटौके वा दृष्टान्तः विपरय इति। यद्यावत्मत्त्वं यन्त्र करोति तदेकदापि न करोति यथा शिलाशकलं न करोति कुशूलस्यं बीजं यावत्मत्वमङ्करं स च कदापि तन्न कुर्यादिति विपर्यये दर्शनीये एकदाऽकरणस्यापि यावत्मत्त्वाकरणरूपतया व्यत्यासेनेव विपर्ययो दर्शित इत्यदोषः। तदेतदिति। प्रमङ्गतविपर्ययोपदर्शनमित्यर्थः । जातीति । यज्जातीयमेकदा न करोति तज्जातीयं यावत्सत्त्वं न करोतीति वा या व्यक्रिरेकदा न करोति मा यावत्सत्त्वं न करोतीति वा विवक्षितमित्यर्थः ।। भगी. टी० । पूर्व प्रमङ्गविपर्यया वेवासिद्धावित्युकमधुना तावष्यपेत्य विरोधाभावमुपसंहरति । तस्मादिति । तदा तदकरणं प्रमङ्गविपर्ययान्तरं व्याप्तिग्राहकमाह। नन्विति। कश्चिछब्द इति । अनन्यशब्द इत्यर्थः । नन्वात्मापि यावतमत्त्वं न शब्दान्तरं जनयति कार्यकारणयोरेकक्षणावस्थानान् तदा तस्य कार्याजनकत्वात् । अत्राहुः कश्चिदित्यनेनाविनश्यदवस्थोऽपि द्रष्टव्यः जनकच शब्दो जन्यशब्दकाले विनण्यदवस्थ इत्यदोषः । यदेकदेति । नन यावत्मत्त्वं यत् न करोतीति माध्यविपर्ययः न त्वेकदा यन्न करोतीति तस्य माधनविपर्ययत्वात् तस्य माध्यविपर्यय हेतुवात् । मवम् एकदाऽकरणस्यापि यावत्सत्त्वकरणविपर्ययरूपत्वात् ॥ ग्ध टौ० । उपसंहरति । तस्मादिति । देशभेदेनेव कालभेदेनापि मामर्थ्यामामर्थयोः करणाकरणयोशाभ्यपगमे For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy